SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ५ प्रस्तावः ॥ १५२ ।। इस्सरियमणं वा अन्नाणेणं व अविणएणं वा । जं अवरद्धं तुम्हें तं सर्व खमह अम्हाणं ॥ २ ॥ पण सु सदुच्चरिओहखामणाउजएस सत्तेसु । जं तुम्हारिस देवा खमंति गरुयावरार्हपि ॥ ३ ॥ कोवस्स फलं दिट्ठे पेच्छामो संपयं पसायस्स । इति भणिए सो देवो गयणठिओ बुलुमारद्धो ॥ ४ ॥ रे रे विणसीला ! धट्ठा निम्पिटुसिटुजण चिट्ठा | लोहमहागहनडिआ एत्तो मे खामणं कुणह ॥ ५ ॥ तइया न सरह पावा वसहस्स छुहाइणा किलंतस्स । तणजलसमप्पणेणवि अनुकंपा जं न विहियत्ति ॥ ६ ॥ नियसयणवग्गमरणे जाए संतावसुग्गमुवहह । वसहे तहा मर्याभिवि न थेवमेत्तोऽवि मे सोगो ॥ ७ ॥ अलमहुणा भणिएणं वच्चह दूरेवि नत्थि मे मोक्खो । खलविसवेल्डिं आमूलओवि छिंदेमि दुहहेउं ॥ ८ ॥ इय तक्षयणमायन्निऊण भयवसकंपंतसरीरा ध्रुवकडच्छुयहत्था सुरभिपुष्फपुंजोवयारं कुणमाणा जय जीव नंदाईकोमलवयणेहिं थुणता अहंगं निवडिया महीए, भणिउमाढत्ता य-देव ! सचमेव अवरद्धमम्हेहिं, नत्थि तुम्ह एत्थावराहो, तहावि पसीयह इयाणिं, आइसह इमस्स दोसस्स निग्धायणनिमित्तं पायच्छित्तं, 'अइकतत्वसुमरणं विहलं चि विणकर्जमि किं बहुणा ?, खित्तं नियसिरं तुह चरणपुरओ, कुणसु जं किंपि कीरह सरणागयाणंति भणिऊण अग्घदाणपुरस्सरं पुणो पडिया चरणेसु, एवं च निसामिऊण सूलपाणिवंतरो मणागं उवसंतचित्तो मणइ-जह एवं ता एयाणि माणुसट्ठियाणि एगत्थ पुंजीकाऊण उवरि पवरं कर्णतकिंकिणीधयवडाडोवमणहरं देवहरयं विर मूर्तिकारा पर्ण. ॥ १५२
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy