SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 620 ## Kasaya Pahud Sutta [10 Samyaktvārthādhikār 45. Panchadansaṇāvarṇīya-chadujādināmaṇi chaduāṇupūṣiṇāmaṇi ādanathāvar-suhum-apajjatta sāharaṇasarīraṇāmaṇi edāṇi udayeṇa vāñchhiṇāṇi. 43. 'Antaraṃ vā kahiṃ kicca ke ke uvasāmgo kahiṃ' ti vihāsā. 44. ṇa tāva antaraṃ, uvasāmgo vā purado hohiḍi tti. Evam tadiya gāhāe atthavihāsā samattā. 45. 'Kiṃ ṭhiḍiyāṇi kammāṇi aṇubhāgesu kesu vā. Ovattēyaṇa sesāṇi kaṃ. Ṭhāṇaṃ paḍivvajjadi' tti vihāsā. 46. Dvidighadō* sankhejjā bhāge ghādedaṇ sankhejjadīvicchedha nahīṃ pāyā jāta hai, isīliyē sūtramē in ukt prakrtiyo kē bandha-vicchedakā nirdeśa nahīṃ kiyā gayā hai. Bandha-prakrtiyo kē vicchedakā nirdeśak yah cūrnīsutr chaturgati-sāmānya kī apekshase pravṛtta huā hai. Punaḥ sāgaropamāprthaktva sthitibandhāpasaraṇa honepar asātā. Vedaniya, arati; śoka, asthira, ashubha aur ayashaḥkārti, in prakrtiyo kā ek sāth bandhavicchedha hotā hai. Is prakar chauntiś bandhāpasaraṇo kē dvārā upayukt prakrtiyaṃ bandhase vyucchinn hotī hai, arthāt upashamasamyaktva kē abhimukh sātishaya mithyādṛṣṭi jīva ukt prakatīyo kā bandha nahīṃ kartā hai. Is prakar darśanamoha kē upashamana kē pūrva honevālē prakrtivandha-vyucchinn ko batlākar ab cūrnīkār prakrti viṣayak udaya-vyucchinn kā nirūpaṇa karne kē liye uttarasūtra kahte hai. Cūrnīsaṃ-pāñc darśanāvarṇīya, ekēndriyādi cār jātināmakarma, cāro āṇupūrvyanāmakarma, ātap, sthāvar, sūkshma, aparyāpta aur sādhāraṇasarīraṇāmakarma, itnī prakrtiyaṃ udayase vyucchinn hotī hai. ||42|| Viśēṣārtha-yahāpar darśanāvarṇīya kī pāñc prakrtiyo mēse pāñco nidrākarmi kā grahaṇa karnā cāhiye, kyōki darśanamoha kā upashamana karne vālē jīva kē sākar-upayog aur jāgratavastā batlāī gaī hai, jo ki kisī bhī prakar kē nidrākarma kē udaye mē sambhav nahīṃ hai. Yahī bāt cār jāti ādi śēṣa prakrtiyo kē udaya vicched kē viṣaymē jānnā cāhiye. _ Cūrnīsaṃ-ava 'antaraṃ vā kahiṃ kicca ke ke uvasāmgo kahiṃ' tīsrī gāthā kē is uttarārtha kī vibhāpā karte hai-adhaḥpravṛttakarṇa kē prathama samayamē na antarakaraṇa hotā hai aur na yahāṃ par vah moha karma kā upashamak hī hotā hai, kintu āge jākar anivṛttikaraṇa kē kālamē ye dono hī kārya hoge. ||43-44|| Is prakar tīsrī gāthā kī arth-vibhāṣā samāpt huī. Cūrnīsuṃ-ab 'kiṃ ṭhiḍiyāṇi kammāṇi' is couthī gāthā kī vibhāṣā kī jāti hai. Sthitiyāta sankhyāta bahubhāgo kā ghāt karake sankhyātavē bhāgo ko prāpt hotā hai. Aṇubhāgaghāt ananta bahubhāgo kā ghāt karake anantavē bhāgo ko prāpt hotā hai. Isliyē is adhaḥ 7 tāmrāpatra vālī pratimē 'vidighadō' kē sthānapār 'ṭṭhiḍiyādō' pāṭha mudrit hai (dekho pṛ. 1706).
Page Text
________________ ६२० कसाय पाहुड सुत्त [१० सम्यक्त्व-अर्थाधिकार ४५. पंचदंसणावरणीय-चदुजादिणामाणि चदुआणुपुषिणामाणि आदानथावर-सुहुम-अपज्जत्त साहारणसरीरणामाणि एदाणि उदएण वांच्छिणाणि । ४३. 'अंतरं वा कहिं किच्चा के के उवसामगो कहिं' ति विहासा । ४४. ण ताव अंतरं, उवसामगो वा पुरदो होहिदि त्ति । एवं तदियगाहाए अत्थविहासा समत्ता। ४५. 'किं ठिदियाणि कम्माणि अणुभागेसु केसु वा। ओवट्टेयण सेसाणि कं । ठाणं पडिवज्जदि' त्ति विहासा । ४६. द्विदिघादो* संखेज्जा भागे घादेदण संखेज्जदिविच्छेद नहीं पाया जाता है, इसीलिए सूत्रमे इन उक्त प्रकृतियो के बन्ध-विच्छेदका निर्देश नहीं किया गया है । बन्ध-प्रकृतियोके विच्छेदका निर्देशक यह चूर्णिसूत्र चतुर्गति-सामान्यकी अपेक्षासे प्रवृत्त हुआ है। पुनः सागरोपमपृथक्त्व स्थितिबन्धापसरण होनेपर असाता. वेदनीय, अरति; शोक, अस्थिर, अशुभ और अयशःर्कार्ति, इन प्रकृतियोका एक साथ बन्धविच्छेद होता है । इस प्रकार चौंतीस बन्धापसरणोके द्वारा उपयुक्त प्रकृतियाँ बन्धसे व्युच्छिन्न होती है, अर्थात् उपशमसम्यक्त्वके अभिमुख सातिशय मिथ्यादृष्टि जीव उक्त प्रकतियोंका बन्ध नहीं करता है। इस प्रकार दर्शनमोहके उपशमनके पूर्व होनेवाले प्रकृतिवन्ध-व्युच्छेदको बतलाकर अब चूर्णिकार प्रकृति विषयक उदय-व्युच्छेदका निरूपण करनेके लिए उत्तरसूत्र कहते हैं चूर्णिस०-पाँच दर्शनावरणीय, एकेन्द्रियादि चार जातिनामकर्म, चारो आनुपूर्व्यनामकर्म, आताप, स्थावर, सूक्ष्म, अपर्याप्त और साधारणशरीरनामकर्म, इतनी प्रकृतियाँ उदयसे व्युच्छिन्न होती हैं ॥४२॥ विशेषार्थ-यहॉपर दर्शनावरणीयकी पॉच प्रकृतियोंमेसे पॉचो निद्राकर्मीका ग्रहण करना चाहिए, क्योकि दर्शनमोहका उपशमन करनेवाले जीवके साकार-उपयोग और जागृतअवस्था बतलाई गई है, जो कि किसी भी प्रकारके निद्राकर्मके उदयमे संभव नहीं है। यही बात चार जाति आदि शेष प्रकृतियोके उदय विच्छेदके विषयमे जानना चाहिए। ___ चूर्णिस०-अव 'अंतरं वा कहिं किच्चा के के उवसामगो कहिं' तीसरी गाथाके इस उत्तरार्धकी विभापा करते हैं-अधःप्रवृत्तकरणके प्रथम समयमै न अन्तरकरण होता है और न यहाँ पर वह मोहकर्मका उपशामक ही होता है, किन्तु आगे जाकर अनिवृत्तिकरणके कालमें ये दोनों ही कार्य होगे ॥४३-४४॥ __ इस प्रकार तीसरी गाथाकी अर्थ-विभाषा समाप्त हुई। चूर्णिसू०-अब 'किं ठिदियाणि कम्माणि' इस चौथी गाथाकी विभाषा की जाती है। स्थितियात संख्यात बहुभागोका घात करके संख्यातवें भागको प्राप्त होता है । अनुभागघात अनन्त बहुभागोंका घात करके अनन्तवें भागको प्राप्त होता है। इसलिए इस अध: ७ ताम्रपत्रवाली प्रतिमें विदिघादो' के स्थानपर 'ट्ठिदियादो' पाठ मुद्रित है (देखो पृ० १७०६)।
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy