SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 290 **Kasaya Pahud Sutta** [5 Sankrama-Arthadhikār Avagadesu. 148. Vāvisāe Micchattē Khavide Sammāmicchattē Sēse. 149. Ahvā Cauvīsadisantakkammiyassā Āṇupubbīsankaṁme Kade Jāv Ṇaṁsayavēdō Aṇuvasantō. 150. Ekavīsāe Khīṇadansaṇamohaniyassā Akkhavaga-Aṇuvasāmagassā. 151. Cauvīsadisantakkammiyassā Vā Ṇaṁsayavēdē Uvasantē Itthivēdē Aṇuvasantē' . 152. Chīsāe Ekavīsadisantakkammiyassā Āṇupūyīsankaṁme Kade Jāv Ṇaṁsayavēdō Aṇuvasantō. 153. Cauvīsadisantakkammiyassā Vā Āṇupubbīsankaṁme Kade Itthivēdē Uvasantē Chasu Kammesu Aṇuvasantēsu. 154. Egūṇavīsāe Ekavīsadisantakkamṁsiyassā Ṇaṁsayavēdē Unke Visan̄yojan Honepar Cauvīsaka Sattvā Hokar Teīs-Prakṛtik Sankramastān Utpann Hotā Hai. Is Kāranasē Cauvīs-Prakṛtik Sankramastān Nahīṁ Hotā Hai. ||145-146|| Cūrṇisū. Anantānubandhī Cārō Kaṣāyōke Apagat (Visan̄yojit) Honepar Cāritramohaniyakī Śēṣa Ikkīs Tatha Darsanamohaniyakī Dō Prakṛtiyōke Milānepar Teīs-Prakṛtik Sankramastān Hotā Hai. Anantānubandhīcatuṣkaṁkī Visan̄yojanā Karnevale Jīvake Mithyātvake Kṣay Honepar Tatha Samyagmithyātvake Śēp Rahnepar Vāis-Prakṛtik Sankramastān Hotā Hai. Athvā Cauvīs Prakṛtiyōkī Sattāvale Upaśāmak Jīvake Āṇupūrvī Sankramaṇ Karnepar Jabtak Uske Napuṁsakavēd Anupaśāṁt Hai, Arthāt Napuṁsakavēdaka Upaśam Nahīṁ Ho Jātā, Tabtak Uske Vāis-Prakṛtik Sankramastān Hotā Hai. Jisne Darsanamohaniyaka Kṣay Kar Diyā Hai, Aise Akṣapak Aur Anupaśāmak Jīvake Ikkīs-Prakṛtik Sankramastān Hotā Hai. ||147-150|| Viśēṣārth-Upaśam Ya Kṣapak Śreṇīpar Caṛhnevale Jīvake Nave Guṇasthānaṁke Saṁkhyāt Bahubhāg Vyātīt Ho Jānepar Hī Upaśāmak Ya Kṣapak Saṁjñā Prāpt Hotī Hai. Atah Usase Pūrvavartī Sabhī Kṣāyikasamyagdṛṣṭiyōkā Yahāṁ Akṣapak Aur Anupaśāmak Padase Grahaṇ Kiyā Gayā Hai. Cūrṇisū-Athvā Cauvīs Prakṛtiyōkī Sattāvale Jīvake Napuṁsakavēdake Upaśāṁt Ho Jānepar Tatha Strīvēdake Anupaśāṁt Rahne Tak Ikkīs-Prakṛtik Sankramastān Pāyā Jātā Hai. Ikkīs Prakṛtiyōkī Sattāvale Jīvake Āṇupūrvī-Sankramaṇ Karnepar Jabtak Napuṁsakavēd Anupaśāṁt Rahta Hai, Tabtak Vīs-Prakṛtik Sankramastān Hotā Hai. Athvā Cauvīs Prakṛtiyōkī Sattāvale Jīvake Āṇupūrvī-Sankramaṇ Karnepar Napuṁsakavēdakī Upaśāmanāke Paścāt Strīvēdake Upaśāṁt Honepar Tatha Hāsyādi Chha Nōkapāyōke Anupaśāṁt Rahnepar Bhī Vīs-Prakṛtik Sankramastān Hotā Hai. 1. Jeṇēd Sutta Desāmāsiyam, Teṇ Cauvīsastakkammiy-Uvasamasammāihissā Sāsaṇabhāv Paḍivaṇṇassā Paḍhamāvalimāe Cauvīsastakkammiyasammāmicchāihissā Vā Igiviśāsankamatṭhāṇam Payāratarapadīgghiyā Hōh Tti Vatavva, Taththa Payārataraparihāreṇ Payadasakamatṭhāṇasiddhiye Ṇivvāhamūvala Bhādō. Adō Cēva Ōdaramāṇagassā Vi Cauvīsasatakkammiyattsā Sattasu Kammesu Ōkaḍḍidesu Jāv Isthi-Ṇavu Sayavēdā Uvasatā Tāv Igiviśāsantkammatṭhāṇasabhavō Sutta Tanbhūdō Vakkhāṇeyavyō. Jayadhō 2. Ōdaramāṇagassā Puṇ Ṇavu Sayavēdē Uvasatē Cēy Payadasakamatṭhāṇasabhavō Tti Eso Vi Atthō Etyēva Sutta Ṇilīṇō Tti Vakkhāṇēvavvō. Jayadhō
Page Text
________________ २९० कसाय पाहुड सुत्त [५ संक्रम-अर्थाधिकार अवगदेसु । १४८. वावीसाए मिच्छत्ते खविदे सम्मामिच्छत्ते सेसे । १४९. अहवा चउवीसदिसंतकम्मियस्स आणुपुब्बीसंकमे कदे जाव णqसयवेदो अणुवसंतो । १५०. एकवीसाए खीणदंसणमोहणीयस्स अक्खवग-अणुवसामगस्स । १५१. चउवीसदिसंतकम्मियस्स वा णउंसयवेदे उवसंते इत्थिवेदे अणुवसंते'। १५२. चीसाए एकवीसदिसंतकम्मियस्स आणुपुयीसंकमे कदे जाव णqसयवेदो अणुवसंतो। १५३. चउवीसदिसंतकम्मियस्स वा आणुपुब्बीसंकमे कदे इत्थिवेदे उवसंते छसु कम्मेसु अणुवसंतेसु । १५४. एगूणवीसाए एकवीसदिसंतकम्मंसियस्स णqसयवेदे उनके विसंयोजन होनेपर चौवीसका सत्त्व होकर तेईस-प्रकृतिक संक्रमस्थान उत्पन्न होता है। इस कारणसे चौबीस-प्रकृतिक संक्रमस्थान नहीं होता है ॥१४५-१४६॥ चूर्णिसू०--अनन्तानुबन्धी चारो कषायोके अपगत (विसंयोजित ) होनेपर चारित्रमोहनीयकी शेष इक्कीस तथा दर्शनमोहनीयकी दो प्रकृतियोके मिलानेपर तेईस-प्रकृतिक संक्रमस्थान होता है। अनन्तानुबन्धीचतुष्ककी विसंयोजना करनेवाले जीवके मिथ्यात्वके क्षय होनेपर तथा सम्यग्मिथ्यात्वके शेप रहनेपर वाईस-प्रकृतिक संक्रमस्थान होता है। अथवा चौबीस प्रकृतियोकी सत्तावाले उपशामक जीवके आनुपूर्वी संक्रमण करनेपर जबतक उसके नपुंसकवेद अनुपशान्त है, अर्थात् नपुंसकवेदका उपशम नही हो जाता, तबतक उसके वाईस-प्रकृतिक संक्रमस्थान होता है । जिसने दर्शनमोहनीयका क्षय कर दिया है, ऐसे अक्षपक और अनुपशामक जीवके इक्कीस-प्रकृतिक संक्रमस्थान होता है ॥१४७-१५०॥ विशेषार्थ-उपशम या क्षपक श्रेणीपर चढ़नेवाले जीवके नवे गुणस्थानके संख्यात बहुभाग व्यतीत हो जानेपर ही उपशामक या क्षपक संज्ञा प्राप्त होती है । अतः उससे पूर्ववर्ती सभी क्षायिकसम्यग्दृष्टियोका यहाँ अक्षपक और अनुपशामक पदसे ग्रहण किया गया है । चूर्णिसू०-अथवा चौवीस प्रकृतियोकी सत्तावाले जीवके नपुंसकवेदके उपशान्त हो जानेपर तथा स्त्रीवेदके अनुपशान्त रहने तक इक्कीस-प्रकृतिक संक्रमस्थान पाया जाता है । इक्कीस प्रकृतियोकी सत्तावाले जीवके आनुपूर्वी-संक्रमण करनेपर जबतक नपुंसकवेद अनुपशान्त रहता है, तबतक वीस-प्रकृतिक संक्रमस्थान होता है। अथवा चौवीस प्रकृतियोकी सत्तावाले जीवके आनुपूर्वी-संक्रमण करनेपर नपुंसकवेदकी उपशामनाके पश्चात् स्त्रीवेदके उपशान्त होनेपर तथा हास्यादि छह नोकपायोके अनुपशान्त रहनेपर भी वीस-प्रकृतिक संक्रमस्थान होता है । १. जेणेद सुत्त देसामासियं, तेण चउवीससतकम्मिय-उवसमसम्माइहिस्स सासणभाव पडिवण्णस्स पढमावलिमाए चउवीससतकम्मियसम्मामिच्छाइहिस्स वा इगिवीससंकमट्ठाणं पयारतरपडिग्गहिय होह त्ति वत्तव्व, तत्थ पयारतरपरिहारेण पयदसकमट्ठाणसिद्धीए णिव्वाहमुवल भादो । अदो चेव ओदरमाणगस्स वि चउबीससतकम्मियत्स सत्तसु कम्मेसु ओकड्डिदेसु जाव इस्थि-णवु सयवेदा उवसता ताव इगिवीससंतकम्मट्टाणसभवो सुत्त तन्भूदो वक्खाणेयव्यो । जयध० २. ओदरमाणगस्स पुण णवु सयवेदे उवसते चेय पयदसकमठाणसंभवो त्ति एसो वि अत्थो एत्येव सुत्त णिलीणो त्ति वक्खाणेवव्वो । जयध०
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy