SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Khavanahyar - Chuliya **1.** Aṇamiccha missa sammam aṭṭha ṇabusitthivedachhakam ca | Puṁvedam ca khavedi hu kohaadiye ca sanjalaṇe || 1 || **2.** Atha thi giddhakammaṁ niddaṇiddā ya payala-payala ya | Atha niraya - tiriyānaṁā jhiṇā sanchhohaṇādi su || 2 || **3.** Savvasa mohaṇiyassa āṇupuvvī ya sankamo hoi | Lokasāe piyamā asankamo hoi voddhhavo || 3 || **4.** Sandipurisave itthivedam ṇakuṁsayam ceva | Satteva ṇokasāe niyamā kohi sanhaadi || 4 || **5.** Koham ca chuhhai māṇe māṇam māyāe piyamsa chuhhad | Māyam ca chuhhai lohe paḍilomo sankamo ṇatthi || 5 || **6.** Jo jahi santoṇiyamā bandhi ho sanchuhhaṇā | Bandheṇa hīṇadarage ahie vā sankamo ṇatthi || 6 || **7.** Hoi udao ahia uḍaraṇa sankamo ahia | Guṇase anantguṇā boddhhavā hoi aṇubhāge || 7 || **8.** Bandhe ho udao ahia uḍaraṇa sankamo ahia | Guṇaseḍhi asankhejjā ca padesaggeṇa boddhhavya || 8 || **9.** Udayo ca anantguṇo sampahibhandheṇa hoḍa aṇubhāge | Sekāle udayādo sampahibhandho anantguṇo || 9 || **10.** Cari bādararāge ṇāmā-godāṇi vedaniyam ca | Vasanta bandi divasa santo ya jam sesam || 10 || **11.** Jam cāvi sanchuto khave ki abandhago tissa | Sumammhi samparāe abandhago bandhagiyarāṇam || 11 || **12.** Jāva ṇ chhadumatyādo tiham ghāḍīṇ vedago ho | Adhaṇantaren khaiyā savvaṇhū savvadarisi ya || 12 || **Sachuuliyam kasāyapāhuḍam samattaṁ**
Page Text
________________ खवणाहियार - चूलिया अणमिच्छ मिस्स सम्मं अट्ठ णबुंसित्थिवेदछकं च । पुंवेदं च खवेदि हु कोहादीए च संजलणे ॥ १॥ अथ थी गिद्धकम्मं णिद्दाणिद्दा य पयल-पयला य । अथ णिरय - तिरियणामा झीणा संछोहणादीसु ॥ २ ॥ सव्वस्स मोहणीयस्स आणुपुव्वी य संकमो होइ । लोकसाए पियमा असंकमो होइ वोद्धव्वो ॥ ३॥ संदिपुरिसवे इत्थीवेदं णकुंसयं चेव । सत्तेव णोकसाए णियमा कोहि संहदि ॥ ४ ॥ कोहं च छुहइ माणे माणं मायाए पियमसा छुहद्द | मायं च छुहइ लोहे पडिलोमो संकमो णत्थि ॥ ५॥ जो जहि संतोणियमा बंधहि हो संछुहणा । बंधेण हीणदरगे अहिए वा संकमो णत्थि ॥ ६॥ होइ उदओ अहिओ उदरण संकमो अहिओ । गुणसे अनंतगुणा बोद्धव्वा होइ अणुभागे ॥ ७ ॥ बंधे हो उदओ अहिओ उदरण संकमो अहिओ । गुणसेढि असंखेज्जा च पदेसग्गेण बोद्धव्या ॥ ८ ॥ उदयो च अनंतगुणो संपहिबंधेण होड़ अणुभागे । सेकाले उदयादो संपहिबंधो अनंतगुणो ॥ ९॥ चरि बादररागे णामा-गोदाणि वेदणीयं च । वसंत बंदि दिवस संतो य जं सेसं ॥१०॥ जं चावि संछुतो खवे कि अबंधगो तिस्से | सुमम्हि संपराए अबंधगो बंधगियराणं ॥ ११ ॥ जाव ण छदुमत्यादो तिहं घादीण वेदगो हो । अधणंतरेण खइया सव्वण्हू सव्वदरिसी य ॥ १२॥ सचूलियं कसायपाहुडं समत्तं
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy