SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
215 Kasāyapāhuḍa Suttgāhā (64) Kadimāguvāsamijjadi saṃkamaṇamudīraṇā ca kadibhāgo | Kadibhāgaṃ vā bandhadi hidi-aṇubhāge padesakge ||117|| (65) Keciramuvasāmijjadi saṃkamaṇamudīraṇā ca kevaciraṃ | Kevaciraṃ uvasaṃtaṃ aṇuvasaṃtaṃ ca kevaciraṃ ||118|| (66) Kaṃ karaṇaṃ vocchijjadi abbocchiṇṇaṃ ca hodi kaṃ karaṇaṃ | Kaṃ karaṇaṃ uvasaṃtaṃ aṇuvasaṃtaṃ ca kaṃ karaṇaṃ ||119|| (67) Paḍivādo ca kadividho kammhi kasāyammhi hodi paḍivadido| Kesi kammāṃsāṇaṃ paḍivadido vaṃdhago hodi ||120|| (68) Duvihō khalu paḍivādo bhavakkhayāduvāsamakkhayādo du | Suhume ca saṃparāe bādarārāge ca boddhavvā ||121|| (69) Uvasāmaṇārakhaeṇa du paḍivadido hodi suhumerāgamhi | Bādarārāge ṇiyamā bhavakkhayā hodi parivadido ||122|| (70) Uvasāmaṇākkhaeṇa du aṃse bandhadi jahāṇupuccīe | Emeva ya vedayade jahāṇupubīya kammāṃse (8) ||123|| 15 Carittamohakkhavaṇā-atthāhiyārō 1 Mūlagāhā(71) Saṃkāmayapatthavasassa kiṃdvidiyāṇi puttavaddhāṇi | Kesu va aṇubhāgesu ya saṃkaṃtaṃ vā asaṃkaṃtaṃ ||124|| Bhāsagāhā- . (72) 1. Saṃkāmagapatthavasassa mohaṇīyassa do puṇa dvidīo| Kiṃcūṇiyaṃ muhuddaṃ ṇiyamā se aṃtaraṃ hodi ||125|| (73) 2. Jhīṇatthidikammase je vedayade du dosu vi dvidīsu | Je cāvi ṇa vedayade vidiyāe te du boddhavvā ||126|| (74) 3. Saṃkāmagapatthavasassa puvvaddhāṇi majjhimahidīsu | Sāda-suhaṇāma-godā tahāṇubhāgesudukkassā ||127|| (75) 4. Atha thīṇagiddhikasmaṃ nihāṇiddā ya payalapayalā ya | Taha ṇiraya-tiriyaṇāmā jhīṇā saṃcchohāṇādīsu ||128|| (76) 5. Saṃkete mhi ya ṇiyamā ṇāmā-godāṇi veyaṇīyaṃ ca | Vassesu asaṃkhejjesu sesagā hoṃti saṃkhejje ||129||
Page Text
________________ २१५ कसायपाहुड सुत्तगाहा (६४) कदिमागुवसामिज्जदि संकमणमुदीरणा च कदिभागो । कदिभागं वा बंधदि हिदि-अणुभागे पदेसग्गे ॥११७।। (६५) केचिरमुवसामिज्जदि संकमणमुदीरणा च केवचिरं । केवचिरं उवसंतं अणउवसंतं च केवचिरं ।।११८॥ (६६) कं करणं वोच्छिज्जदि अब्बोच्छिण्णं च होइ कं करणं । कं करणं उवसंतं अणउवसंतं च कं करणं ।।११९।। (६७) पडिवादो च कदिविधो कम्हि कसायम्हि होइ पडिवदिदो। केसि कम्मंसाणं पडिवदिदो वंधगो होइ ।।१२०॥ (६८) दुविहो खलु पडिवादो भवक्खयादुवसमक्खयादो दु । सुहुमे च संपराए बादररागे च बोद्धव्या ॥१२१।। (६९) उवसामणारखएण दु पडिवदिदो होइ सुहुमरागम्हि । बादररागे णियमा भवक्खया होइ परिवदिदो ॥१२२।। (७०) उवसामणाक्खएण दु अंसे बंधदि जहाणुपुच्चीए । एमेव य वेदयदे जहाणुपुबीय कम्मंसे (८) ॥१२३।। १५ चरित्तमोहक्खवणा-अत्थाहियारो १ मूलगाहा(७१) संकामयपट्ठवगस्स किंद्विदियाणि पुत्ववद्धाणि । केसु व अणुभागेसु य संकंतं वा असंकंतं ॥१२४।। भासगाहा- . (७२) १. संकामगपट्ठवगस्स मोहणीयस्स दो पुण द्विदीओ। किंचूणियं मुहुत्तं णियमा से अंतरं होइ ।।१२५।। (७३) २. झीणट्ठिदिकम्मसे जे वेदयदे दु दोसु वि द्विदीसु । जे चावि ण वेदयदे विदियाए ते दु बोद्धव्वा ॥१२६॥ (७४) ३. संकामगपट्टवगस्स पुबबद्धाणि मझिमहिदीसु । साद-सुहणाम-गोदा तहाणुभागेसुदुक्कस्सा ।।१२७।। (७५) ४. अथ थीणगिद्धिकस्मं णिहाणिद्दा य पयलपयला य । तह णिरय-तिरियणामा झीणा संछोहणादीसु ॥१२८॥ (७६) ५. संकेतम्हि य णियमा णामा-गोदाणि वेयणीयं च । वस्सेसु असंखेज्जेसु सेसगा होंति संखेज्जे ॥१२९॥
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy