SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता। तत्त्वतत्त्वेश्वरौ मूर्ती मूर्तीशांश्च घृतादिभिः । संपूज्य तर्पयित्वा तु सहितौ सन्निधाशुभिः ॥१५४७॥ शतं सहस्रमेवं वा पूजायां सह होमयेत् । तत्त्वतत्त्वश्वरी मूतीमूतीशांश्च स्वकांस्ततः ॥१५४.८।। ..................... जुहुयान्मूर्तिपानपि । ततो ब्रह्मभिरङ्गश्च द्रव्यकालानुरोधतः ॥१५४६॥ संतl शान्तिकुम्भाम्भःप्रोक्षितं कुशमलतः। लिङ्गमूलं च संस्पृश्य जपेयु)मसंख्यया ॥१५५०॥ संनिधानं हृदा कुर्याद्वर्मणा रोधगुण्टने । एवं संशोध्य ब्रह्माणं विष्णु चापि विशुद्धये ॥१५५१॥ विधाय पूर्ववत्सर्वं होमसंख्याजपादिकम् । कुशमध्याग्रयोगेन लिङ्गमध्याग्रगं स्पृशेत् ॥१५५२॥ यथा यथा च संधानं तदिदानी निगद्यते। डों हां हां वा, डों में वा, डों लूं लूं वा, इमामूर्तये नमः । डों हां हां वा, डों में डों वा, गुरूरवावह्निमर्तये नमः । एवं यजमानमूर्तिमपि संधाय पञ्चमात्मकेऽप्येवं संधानं हृदयादिभिः । मलेन स्वीयबीजैर्वा ज्ञेयं तत्त्वत्रयात्मकम् ॥१५५३॥ शिलापिण्डे वृषेऽप्येवं पूर्णाच्छिन्नैः स्वशम्बरैः। भागभागविशुद्ध्यर्थ होमं कुर्पाच्छतादिकम् ॥१५५४॥ न्यूनातिदोषशान्त्यर्थं शिवेनाधिष्ठितं शिवम् । हुत्वाथ यत्कृतं कर्म शिवस्रोते निवेदयेत् ॥१५५५॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy