SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६० कर्मकाण्डमावली रक्षायै लोकपालांश्च सायुधान्पूजयेत्ततः ॥ १५३७॥ उहीं क्रियाशक्तये नमः, श्रीं ह्रीं महागौरि रुद्रदयिते स्वाहा इति वा पिडिकाषां, श्रीं ह्रीं आधारशक्तये नमः, डों हां वृषभाय नमः । धारिकां दीप्तामत्युग्रां ज्योत्स्नामेतां बलोत्कटाम् । तथा धात्रीं धरित्रीं च न्यसेद्वा पञ्च नायिकाः || १५३८ ॥ चाम् ज्येष्ठा क्रिया ज्ञाना हीच्छा तिस्रोऽथवा न्यसेत् । क्रिया ज्ञाना तथेच्छा च पूर्ववच्छान्तिभुक्तिषु ॥ १५३६ ॥ तमा मोहा क्षुधा निद्रा मृत्युर्मायो जराभया । पञ्चाथवा तमा मोहाघोरा रतिरपज्वरा ॥१५४० ॥ तिस्रोऽथवा क्रिया ज्ञाना तथेच्छा वाधिनायिकाः । ।। १५४२ ।। आत्मादिषु त्रितत्त्वेषु तोत्रमूर्तिषु विन्यसेत् ॥ १५४१ ॥ अत्रापि पिण्डिकाव्रह्मशिलादिषु यथाविधि शौर्यादिशम्बरैरेव पूर्ववत्सर्वमाचरेत् एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः । कुण्डमध्ये परेशानं मेखलासु चतुष्करम् || १५४३ ॥ क्रियाशक्ति तथा नाभौ नादं चोर्धे च विन्यसेत् । घटस्थण्डिलवह्वीशैर्नारीशम्बरकं तथा ॥१५४४ ॥ पद्मतन्तुसमां शक्ति तद्गतेन समुद्गताम् पुनश्च शून्यमार्गेण विशन्तीं तस्य चिन्तयेत् || १५४५ ।। एवं सर्वत्र सन्धेयं मूर्तिपैश्च परस्परम् संपूज्य धारिकां शक्ति कुण्डे संतर्प्य च क्रमात् ॥ १५४६ ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy