SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । १: कर्म निर्वर्त्य घोरासहस्रं विधिना यजेत् ॥ १२२ समीकृत्योपलिप्तायां भूमौ संसाधयेद्दिशः । स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत प्रदक्षिणम् दद्यादीशान कोष्ठस्थ पूर्णकुम्भे शिवं यजेत् । वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत्कुद्दालकादिकम् ॥१२२ बाह्ये रक्षोग्रहानिष्टा विधिना दिग्वलिं क्षिपेत् । पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्टके ॥१२२ कुद्दालेनाभिषिक्तेन मधुनाक्तेन खानयेत् । नैर्ऋत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ॥ १२६ भूमिं संशोध्य संखाप्य कुद्दालाद्यं प्रपूजयेत् । अन्यं वस्त्रयुगच्छन्नं कुम्भं स्कन्धे द्विजन्मनः ॥ १२३ निधाय गीतवाद्यादि वेदघोषसमाकुलम् । पुरस्य पूर्वमीशान्तं नयेद्यावदभीप्सितम् अथ तत्र क्षणं स्थित्वा भ्रामयेत्परितः पुरम् | सिञ्चन् सीमान्तचिह्नानि यावदीशान्तगोचरम् ॥ १२ अर्घदानमिदं प्रोक्तं रुद्रकुम्भपरिभ्रमात् । इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरम् कर्परान्तं जलान्तं वा शल्यदोषंजिघांसया । खानयेदथवा ज्ञात्वा विधिना शल्यमुद्धरेत् ॥ १२ ॥१२ ॥१२ चकचतपहाः समयो वदेत्प्रश्नाक्षराणि जायन्ते । . ॥१२२
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy