SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ( ३८ ) दाए माहणीए जालंधरसगुत्ताए कुच्छीत्रो तिसलाए खत्तियाणीए वासिद्धमगुत्ताए कुच्छिसि गम्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तियाणी तंसि तारि संगति वासघरंसि भितर सचित कम्मे वाहिरयो दृमिघट्टमट्ठे विचित्तउल्लो चिल्लियत्तले मणिरयणपणा सिधंधयारे बहुसमसुविमत्तभूमिभागे पंचवन्न सर ससुरभिमुक्क पुप्फपुंजोचयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडज्यंत धूवमघमघंतगं छुयाभिरामे सुगंध वरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिज्जंसि सालिंगणबट्टिए उभयो विब्वोणे उभयो उन्नए मज्झे एयगंभीरे गंगापुलिवालुअ उद्दालसालिसए ओयविद्यखोमिच्चदुगुल्ल पट्टपडिच्छन्ने सुविरइारयत्ताणं रत्तं सुयसं ए सुरम्मे आईगरूयवनवणी अतूलतुल्लफासे सुगंधवरकुसुमच्चुन्नसयणोवयारकलिए, पुत्ररत्तावरत्तकालसमयंसि सुत्तजागरा योहीरमाणी २ इमेारूवे उराले जाव चउदस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहागये - वस है-सी- अभिर्ये दामै - संसि - दिपयरं ॐयं कुंभं । पहमसरं - सागर - विमाण भव र्यणुच्चयै- सिहिं चें ॥ १ ॥ तपणं सा तिसला खचित्राणी इप्पढमयाए तोच उद्देत मूसिअ विपुल जलहरहारनिकरखीरसागरससंककिरणदगरयरययमहासेल पंडुरतरं समागयमहुयरसुगंधदाणवासियकपोलमूलं देवरायकुंजरं ( २ ) वरप्पमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारुघोसं इमं सुभं सव्वलक्खणकथंविधं वरोरुं १ ॥ ३३ ॥
SR No.010391
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Bhashantar
Original Sutra AuthorN/A
AuthorManikmuni
PublisherSobhagmal Harkavat Ajmer
Publication Year1917
Total Pages245
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy