SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रथमं लम्भः तन्य लचंयस्यान काला कावधिवत: वेला लावल्याविना विजवायचा. सौदामिनीव जललं नमञ्जरीव तत्रुलं अनुमबडिवयमालन : ज्योत्स्नेव चन्द्रमनलच्छविभेव लय । सुमिवालझमट्यवहायताई ।।२।। अन्याः पाइयुनं नलश्च बहनं किडा जलायं कान्तिः पाणियुगं विश च विदधुः पदाधिलानन वेणी मन्दगतिः कुर्च च कल हा सन्नागलंकाशन स्वीचक्रुः नुकतोष्टवकला दृरेनिग गते । .. पं.तः पाकेऽर्भक डिन्भः पृथुक साकः शिनः इयमरः मधुरता, मयुः कुमालय दावस्य कल्या चातुयेंग विलति शोलत इत्येवंशीसम्हन, शापितं लबरन, रिया दाई, पुरीवर्तमानः तब शिखी मयूरः, ममापि महलान्यायाः, तथा लियो कतिः, इन्य जसले लाइदंबा यात्तथा, आलपन्ति स्म कथयन्ति स्म। पालकारा। अथ तस्य सत्य परस्य नाय वर्ग:माह-तस्यनि-तस्त्र पूर्वमान्य जयका बैनामनहींपतेः, कान्ने हो र बिदेवताविष्टातदेवी, लाग्यमायोधेः सौन्दर्यमानरस्त्र, हा मो, हास्या विजयेति नाम्ना विना प्रख्याता, कान्ता बल्जना, आलीन बभूव ॥२३॥ तां वर्ग:यतुमाह-लौड़ामिन वनि-भायने अज्ञिगी यस्याः सा विज्ञानाना विजया, संडामिनी लडिन् , जल मेवनिव, नवनीतलपलाइनमन्त्रि मानन्द नहालित्र, सपन पुप्पसम्पत्तिः, आद्यनासमिव चमानिक यस्ता चन्द्रिका, चन्द्रमानिव शनिमिय, अच्छवमा निर्मलप्रना सूभित्र प्रनाकर मित्र, निवाला समन्वरमहीपालन, अभ्यालयकार । मालेपमा ॥ अन्या इति-किचान्दन, अस्या विजयामहादेव्याः, पाइयु बरगलन , बलः अण्डा, बढ़नं च मुखं च, अन्जानो लाम्यं लाइवं वधुत स्नपाइपजन्म कम मत. पालमपाल इति, वदनपने चन्द्र इति चार्थः । 'अन्न, 'धन्य तरी चन्द्रे मिले जमाने। अकलुनः इति विनोचनः, कन्तिीहिः, पागियुग हा.चुगलम् , दशौ च नयने च, समाधि लानां पद्मावकाशोनाम, विदयः , कान्तिपञ पन्नाया लम्या अधिकलासतामधिकोसामिन, पागियुगपत्रे, पझेभ्यः ऋमलेल्यः ल्वाभिलपितदायकत्वेन निधिविशंपेभ्यो वाधिकोल्लासकामधिकशोभामिनि, हमने । पन्यो रेभ्यः कनलंयोवाधिकोल्लासनामधिकशोभामिति चार्थः । 'पोटभी पकनाल ने यूहसंजया तो दियो। पके नागभेदे ना पमा भाङ्गोत्रियः स्त्रियाम् इति विश्वलोचनः । वंगी कवरी मन्दातिनन्धरगतिः, कुची च रतनी च, सन्लागसंकाशना सन्नाणसादृश्यन् , स्वीचक्रुरशीचक्र :, वेगी पर्ने लंचाल नागरच लबान लसर्पस्तस्य संकाशतां सादृश्यमिति, मन्दगतिपक्षे नंश्वास नामश्च हन्ती चे ते पन्नातन्त्र कानाला समानतामिति, कुचपने न बाच्छत इति दर्ग, नसावेष नाजी, सन्तौ च ती नागं. चेति सहानीलपर्वती, बहा सन्नी निकटवर्तिनौ च तावी च पर्वती चेति सच्चाग तयोः संकाशलाम् सशनि त चार्यः। नागः पन्नगपुन्नागनागकेसरन्ति इति विश्वलोचनः । इयम् , अस्याः सुदृशः युलोचनाया विजयामा इति यावत्, अङ्गानां हस्तपादा अवयवानां सौष्ठवकला सैन्दर्यकला, गिरां वागीनां, दृरे विकृट राजन शोभते । बागगोचराङ्गशोभावती सासादिति भावः । 'बत' हा इत्यव्य ययुां विस्मयार्थे पाइपूतों का । शिवोपमा २८॥ १. कचश्वव०।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy