SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्यूकाव्ये नन्धन्ति स्म मार्गन, ततो भुवि नित्य लुठ-तीन सुवर्गसवर्णमुरोजयुगलं पकतालफलभ्रान्त्या कर्थयन्ति वानराः, इति राजविशेधिनामरण्यमपि न शरण्यम् । किं च यस्य प्रतापलयनेन चतुर्पु दिक्षु निःश्रपिताः किल पयोनिधयः क्षणेन । प्रत्यर्थिभूपसुदतीनयनाम्बुपूरैः संपूरिता पुनरतीत्य तटं ववल्गुः ।। २५ ॥ यस्य च रिपुमहिला वनमध्यमव्यासीना वनमोहनसंजातमञ्जुलमालतीलतानुकारिण्यः स्वशिशुभ्यः पूर्ववासनारशन क्रीडाराजहंसमानयेति निर्भसंयद्भयो वाष्पाम्बुपूरपूरितवदनकमलनयनमीनप्रतिविम्बपरिष्कृतस्तना तरसरोवरप्रतिफलितचन्द्रमलं निर्दिश्यायं ते हंसो मसापि विरहान्निव्यालीढवपुपस्तथेति परिसा त्वयामासुः, कदाचिःमामी नक्रीडामयूरं दर्शयेति रोदनपरवशेभ्यः स्वाभकेभ्यो मयूरीपुरतो नृत्यकलाविलासिनं कलापिनं निर्दिश्य तवायं शिखी ममापि तथेति सगद्दमालपन्ति स्म । मार्ग पन्थानम् , चलितानां निक्षिप्तानां पादयुगलानां चरणकमलानां प्रसृता विस्तृता या नखचन्द्रचन्द्रिका नखरेन्दुज्योत्स्नास्तासु, संमिलिना एकत्र संगताः, चकोरा जीवंजीवाः, उपन्यन्ति स्मावृण्वते स्म । ततस्तदनु, भुवि पृथिव्यास, निपत्य पतिवा, लुइन्तीनां लुण्ठनं कुर्वन्तीनाथ, लाखान सुवर्गलवणं काञ्चनकल्पम्, उरोजयुगलं स्तनयुग्मम्, पक्वानि परिणतानि यानि तालफलानि तेषां भ्रान्तिल्ल्या, वानराः कपयः, कदर्शयन्ति पीडयन्ति, इती थम्, राजविरोधिनाम् नृपतिप्रतिकूलानाम्, अरण्यमपि काननमपि शरण्यं शरगे साधु, न-नो वर्तत इति शेषः । भीन्या वनं गता अपि प्रत्यर्थिनस्तत्र शरणमलभमानाः सत्यन्धरस्यैव शरणमुपाजन्मुरिति भावः । किञ्चान्यत् यस्येति यस्य स पन्धरस्य, प्रतापस्तेज एव तपनः सूर्यस्तेन ‘स प्रभावः प्रतायश्च यत्तेजः केशदण्डजन इत्यमरः, चतुषु शिक्षु चतमपु काप्ठासु, अत्र चतुर्विति पुंस्त्वप्रयोगश्चिन्यः, सामान्ये नपुंसक बा, पयोनिधयः सागराः, क्षणेनाल्पेनैव कालेन, निःशेषिता निःशेपेण शेषिता निर्जलन्ध्र प्रापिताः, किलेति बार्तायाम्, पुनरनन्तरम्, प्रत्यर्थिभूपानां शत्रुमहीपालानां सुदतीनां वल्लभानां नयनाम्बुपूरैरश्रुग्रवाहैः संपूरिताः संभूताः सन्तः, तर नीरन्, अतीत्य समुल्लव्य, बबल्गुः संचलन्ति स्म । अतिशयोक्तिः ॥२५॥ यस्य चेति-बनमध्यं काननमध्यम्, अध्यासीना अधिष्ठिताः, बने कानने मोहनार्थ विभ्रमार्थं संजाताः समुन्पन्ना या मञ्जलमालतीलता मनोहरजातीवल्लयस्तासामनुकारिण्यः प्रातसादृश्याः, यस्य च नृपनेश्व, रिपुमहिलाः शत्रुस्त्रियः, पूर्वा चासौ वासना च पूर्ववासना तस्या वशस्तेन पुरातनसंस्कार निघ्नन्वेन, क्रीडायाः केल्या राजहंमो मराल विशेषस्तम्, आनय समर्पय, इतीत्यम्, निर्भसंयन्यस्तर्जनं कुर्वद्भ्यः स्वशिशुभ्यः स्वीयावा अबालकेभ्यः, वायाम्बुपूरेणाप्रबाहेन पूरितः संनृतः, बदनकमलानां मुखमहोत्पलानां नयनमीनानां लोचनतिमीनां च प्रतिबिम्बेन प्रतिफलनेन परिष्कृतः सहितश्च यः स्तनान्तरसरोवरः कुचमध्यवनिकासारस्तस्मिन् प्रतिफलितः प्रतिबिम्बितो यश्चन्द्रमास्तम्, निर्दिश्य प्रदर्ग, अयं दृश्यमानः, ते तब हंसो मरालः, विरहाग्निना वियोगानलेन व्यालीढं व्यासं वपुः शरीरं यस्यास्तस्या ममापि हनभाग्यायाः, तथा तादृशः, हंसः सूर्यः 'हंसः पक्ष्यात्मनूयें तु, इत्यमरः । इत्येवं प्रकारेग, परिसान्त्वयामासुः शमयन्ति स्म । तान् स्वशिनिति सम्बन्धः । कदाचिदिति-कदाचित् जानुचित्, ममायं मामकीनः स चासौ क्रीडामयूरश्च तं मदीयकेलिकलापिनम्, दर्शय दृष्टिगोचरं कुरु, इतीत्यम्, रोदनपरवशेभ्यो रुदद्भ्यः, स्वासामर्भकस्तेभ्यः स्वकीयशिशुभ्यः १. अत्र 'दिनु' इति स्त्रीविशेष्यस्य 'चनुर्पु' इति पुंविशेषणं चिन्त्यप् ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy