SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नवमो लम्भः बालां शम्बरशत्रुशास्त्रपदवीशाला रसाम्भोनिधे ला लाव्यतमोल्लसदगुगमगीशीला मगलीगतिम् । नीलाम्भोम्हलोचनां शशिल सत्कालां सुमुक्तावली मालां तां रमयन्नयं स्मितमुधालीलापदं प्राप सः ॥३१|| इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धर चम्पृकाव्य सुरम जरीलम्भो नाम नवमा लम्भः । बालामिति-पदव्यां मार्गे विद्यमाना शाला भवनं पदवीशाला, शम्बरशत्रुशास्त्रस्य कामशास्त्रस्य पदीशाला ताम्, रस एवाम्भोनिधिस्तस्य स्नेहमागरस्य, वेलां तीरभूमिम्, श्लाव्यतममतिशयेन प्रशंसनीयमुल्लसच्छोभमानं गुणमणीशीलं श्रेष्ठगुणमयनिसगों यस्यास्ताम्, मरालीगति हंसगमनाम्, नीलाम्भोरुहलोचना नीलोत्पलनयनाम्, शशीव चन्द्र इव लसच्छोभमानः फालो भालो यस्यारताम्, सुष्टु मुक्तावलीमाला यस्यास्ताम्, तां पूर्वोक्ताम्, बालां सुरमञ्जरीम्, रमयन् क्रीडयन् , उपभुञ्जान इति यादत , सोऽयं जीवन्धरः, स्मितसुधाया मन्दहसितपीयूपस्य लीलापदं क्रीडास्थानम्, प्राप लेभे ॥३॥ _ इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे जीवन्धरचम्पूकाव्ये सुरमञ्जरीलम्भो नाम नवमो लम्भः । . COM an - :... .... -- .. " - - . - . . - -
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy