SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ प्रमेयर्यातका टीका प्र.३ उ.३५.५३ वनपण्डादिकवर्णनम् मणीण य' तेषां खलु लोहितशाना तृणानां च पणीनां च 'एचो इतराए चेत्र जाव वण्णेणं पन्नत्ते' इत इष्टतरक एव प्रियतरक एव कान्ततरफ एच मनोज्ञत्तरक एव मन आमतरक एव लोहितो वर्णावास: 'वण्णेणं पन्नत्ते' वर्णेन मजा इति ॥ ___ अथ श्रीगौतनो हारिद्रवर्णविषये पृच्छति-'तव्य ण जे ते हालिया तणाय मणीय' तत्र-तेषां तगानां च मणीनां च मध्ये यानि तानि हारिद्राणि पीतानि तृणानि ये ते हारिद्राः पीता मण पश्च 'तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते' तेषां पीतानां तुणानां च मणीनां किम् अयम् अनन्तरमुद्दिश्यमानः, एतावद्रूपावक्ष्यमाणस्वरूपो वर्णावालो वर्णशनिवेशा यज्ञप्त-कथितः ? सदेव दर्शयति-'से जहा णामए' तद्यथानामकम् 'चंपएइ वा' चम्पक इति वा 'चं पगच्छल्कीइ वा' चम्पकच्छल्लीति वा, चम्पकच्छल्ली-सुवर्णचम्पकत्वक् 'च पयभेएइ वा' चम्पकभेद इति वा, चम्प कभेदः-सुवर्णचम्पकच्छेदः, 'हालिद्दाइ वा हारिद्रा इति वा मणियों कालालवर्ण 'एत्तो इतराएचेव जाव बन्नेणं पण्णत्ते' इन शशकरुधिरादिकों से भी अधिक इष्टतर और कानातर है। यहां यावत्पद से मनोज्ञप्तर और मनोऽमतर' इन विशेषणों का ग्रहण हुआ है इन पदों का अर्थ पीछे लिखा जा चूका है। अक्ष श्रीगौतमस्वामी हारिद्र पीले वर्ण के विषय में पूछते हैं। हे भगवन् 'तत्थ ण जे ते हालिदगा तणा य मणी य' उन तृण और मणियों के बीच में जो वहां पर हरिद्रवर्ण के पीलेवर्ण के तृण और मणि है 'तेसिणं अघमेघारूचे वण्णावाले पन्नते' उनका वर्णवास वर्णविन्यास वक्ष्यमाणप्रकार से है 'हे जहा नामए चंपएइ या चंपगच्छल्लोइ वा चंपय मेएइ काहालिदाह या' जैसा सुधणं चम्पक वृक्ष पीला होता है, 'सुवर्णचम्पकवृक्षकी छाल पीली होती है, सुवर्णधम्पकको खण्डपीला होता है जैसी हल्दी पीली होती है, 'हालिहभेएइ इद्रुतराए चेव जाव वण्णेणं पण्णत्ते' मा सससाना साडी विगैरेना २ गथी ५५ वधारे ઈષ્ટતર અને કાંતતર છે. અહીંયાં યાવત્પદથી મારૂતર અને મને ગમતર આ વિશેષનો સંગ્રહ થયો છે આ પદનો અર્થ પહેલાં કહેવામાં આવી ગયેલ છે. હવે શ્રીગૌતમસ્વામી હરિદ્ર પીળા વર્ણના સંબંધમાં પ્રભુશ્રીને પૂછે છે કે 3 भगवन् 'तत्थ णं जे ते हालिहगा तगाय मणीय' से तय। म मलि. यामा त्याने पीना तो मन मणुिये। छ, तर वासा 'तेखि णं अयमेयारूवे वण्णावासे पण्णत्ते' तन व विन्याय न वक्ष्यमा प्राथी छे ? से जहानामए चपएइवा, चपगच्छल्लीइवा चंपगभेएइवा हालिहाइवा' સુવર્ણ ચંપક વૃક્ષ જેવું પીણું હોય છે. સુવર્ણ ચંપક વૃક્ષની છાલ જેવી પીળી હોય છે, સુવર્ણચંપકનો ખડ જે પીળા હોય છે, હલદર જેવી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy