SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र परिणताः, किमुक्त भवति ? एवं नाम सामु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसूता यथा दर्तुलाः संजाता इति, आनुपूर्वी मुजाताश्च ते रुचिराव ते च वृत्तभावपरिणताश्चेति भानुपूर्वी सुजातमचिरवृत्तभावपरिणताः, तथा 'एगखंधी' ते पादपाः प्रत्येकमें कस्कन्धाः, मूत्र स्त्रीत्वं प्राकृतत्वात, तथा'अणेग साइप्पसाहविडिमा' अनेकाभिः शाखाभिः प्रशाखाभिश्व मध्यभागे विटपो विस्तरो येषां तेऽनेकशाखामशाखाचिटपाः तथा-'अणेगणरव्याम सुपसारियागेज्य घणविउलबट्टखंधा तिर्यग्वाहु द्वयमसारणो व्यामः अनेकैनरव्याम:-पुरुषव्यामः सुप्रसारितरग्राह्यः-अप्रमेया घनो-निविडो विपुलो विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुभसारिताग्राह्य घनविपुलत्तस्कन्धाः तथा-'मच्छिदपत्ता' अच्छि. द्राणि पत्राणि येषां ते अच्छिद्रपत्राः, अयं भावः वृक्षाणां पत्रेषु वातदोपतः काल. दोपतो वा गडरिकादिरीति रुपजायते किन्तु तेषां पत्रेषु न तथा तेन तेषु पत्रेषु छिद्राणि न भवन्तीत्यच्छिद्रपत्राः अयबा-एवं नामान्योऽन्य शाखामशाखानुमवे. भात् पत्राणि पत्राणामुपरि जातानि, येन मनागपि अन्तरालरूपं छिद्रं नोपल. मूलादि परिपाटी के अनुरूपही ये सब सुन्दर ढंग से वृक्ष उत्पन्न हुए है। अतः बडे सुहावने लगते है ये सब वृक्ष एक २ स्कन्धवाले है और अनेक शाखाओं एवं प्रशाखाओं से मध्यभाग में इनका विस्तार अधिक है टेढी फैलाई हुई दो भुजाओं के प्रमाण रूप एक व्याम होता है अनेक पुरुष मिलकर भी ऐसे अपने फैलाए गए व्याम द्वारा जिसे ग्रहण नहीं कर सकते ऐसा निविड विस्तीर्ण इनका गोल स्कन्ध है। इनके पत्र छिद्र रहित है अर्थात् वात दोप से या काल दोष से-इन वृक्षों के पत्रों में किसी भी प्रकार से छिद्र आदि नहीं होते है अथवा इन वृक्षों के पत्र आपस में शाखा प्रशाखाओं में इस तरह से सटे हुए मिले रहते है कि जिससे उनके अन्तराल में थोडासा भी छिद्र ઘણાજ સોહામણા લાગે છે. એ બધા વૃક્ષો એક એક કધવાળા છે અને અનેક શાખાઓ અને પ્રશાખાઓથી મધ્યભાગમાં એનો વિસ્તાર વધારે છે, વાંકી ફેલાવવામાં આવેલ બે ભુજાઓના પ્રમાણ રૂપ એક વ્યામ-વામ થાય છે. અનેક પુરૂષ મળીને પણ એવી ફેલાવવામાં આવેલ વામ દ્વારા જેને ગ્રહણ કરી શકતા નથી. એવું નિબીડ વિસ્તાર વાળું તેનું સ્કંધ-થડ હોય છે, તેના પાનડાઓ છિદ્રો વિનાના હોય છે. અર્થાત્ વાયુના દેષથી કે કાળ દેશથી એ વૃક્ષના પાનડાઓમાં કઈ પણ પ્રકારના છિદ્રો વિગેરે હોતા નથી. અથવા એ વૃક્ષના પાનાઓ પરસ્પરમાં શાખા પ્રશાખાઓમાં એવી રીતે ગેટીને લાગેલા રહે છે કે જેનાથી તેની અંદરના ભાગમાં થોડા સરીખા પણ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy