SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उं. ३ . ५३ वनपण्डादिकवर्णनम् ૮૪૩ , इत्यर्थः अथ चनषण्ड गतपादपान वर्णयति - ते णं पायवा' इत्यादि ते - वनपण्डान्तर्गताः खलु पादपाः वृक्षा:- मूलवन्तः, मूलानि प्रभूतानि दूरावगाढानि च सन्ति येषां ते मूलवन्तः कन्द एषां विद्यते इति कन्दवन्तः, एवं स्कन्धचन्तःत्वग्वन्तः शाळावन्तः प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फलवन्तो बीजवन्तः, इत्यपि ज्ञातव्यम्, तत्र मूलानि लोकप्रसिद्धानि यानि कन्दस्याधः घसरन्ति, कन्दास्तेषां मूलानामुपरिवर्त्तिनस्तेऽपि प्रसिद्धा एव स्कन्धः स्थूडं यतो मूलश्वाखाः प्रभवन्ति, त्वक्-छल्ली, शाला- शाखा, मत्राल:- पल्लवाङ्कुरः, पत्रपुष्प - फळबीजानि प्रसिद्धानि, 'अणुपुत्र सुजाय रुहलचट्टमाचपरिणया' आनुपूर्वीसुमातरुचिरवृत्त भावपरिणताः, आनुपूत्र्यौ-मूलादिपरिपाट्या सुजात इत्यानुपूर्वी सुजाताः रुचिरा - स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन - वृक्षों का वर्णन करते है 'ते णं पायया' उखणनखंड के पादप- वृक्ष ऐसे है कि जिनके प्रभूत मूल बहुत दूर २ तक जमीन के भीतर गहरे गये हुए है ये पादप प्रशस्तन्दवाले है प्रशस्त स्कन्धवाले है प्रशस्त छालवाले हैं प्रशस्त पत्रों वाले है, प्रशस्त पुष्पों वाले है, प्रशस्तफलों वाले है और प्रशस्त बीजवाले है । जडका नाम सूल है जड के ऊपर और स्कन्ध के पहिले तक के भाग का नाम कन्द है जहां से मूल शाखाएँ फूटती है उस स्थान का नाम हन्ध है प्रचालनाम कोंपलों का है बाकी के और पत्रादिशब्दों का अर्थ प्रतीत हो है । 'आणुपुच्च 'सुजारुल वह भावपरिणया' ये सब पादप समस्त दिशाओं में एवं समस्त विदिशाओं में अपनी २ शाखाओं द्वारा और प्रशाखाओं द्वारा इस ढंग से फैले हुए हैं कि जिससे ये गोल गोल प्रतीत होते है, f हवे या वनमंडना वृक्षानु वर्षान अश्वामां आवे छे. 'ते णं पायवा એ વનખંડના વૃક્ષેા એવા છે કે જેના મેટા ભેટા મૂળિયા ઘણે દૂર સુધી જમીનની અંદરના ભાગમાં ઉડે સુધી ઉતરી ગયેલા છે, આ વૃક્ષેા પ્રશસ્ત પત્રાવાળા છે. પ્રશસ્ત પુષ્પાવાળા છે. પ્રશસ્ત ફળેા વાળા છે. અને પ્રશસ્ત ખીયાએ વાળા છે. જડનુ નામ મૂળ છે. મૂળની ઉપર અને સ્કંધ−થડની પહેલાના ભાગનું નામ કદ છે. જ્યાંથી ડાળેા ફ્રુટે છે તેનું નામ સ્કંધ થડ છે. પ્રવાલ કૂપળાને કહે છે. માકીના બીજા પત્રા વિગેરે શબ્દોના અર્થ સ્પષ્ટ જ છે. 'आणुपुब सुजाय रुइल बट्टभावपरिणया' मा अधा वृक्षा सघजी हिशामभां અને સઘળી વિદિશાઓમાં પાત પેાતાની શાખાઓ દ્વારા અને પ્રશાખાઓ દ્વારા એવી રીતે ફેલાએલા છે, કે જેનાથી એ ગાળ ગેાળ પ્રતીત થાય છે. મૂલ વિગેરે પરિપોટિ પ્રમાણેજ એ બધા વ્રુક્ષા સુંદર રીતે ઉત્પન્ન થયેલા છે. તેથી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy