SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ દરે जीवामिगमसूत्रे पृथिव्या स्तमः प्रभायाः पूर्वादि चतुर्दिग्वर्निचरमान्तात् सत्रिभागैः पञ्चदश भिर्योजनैः 'अवाहाए' अवाधवा 'लोयंते पन्नत्ते' लोकान्तः मज्ञप्तः - कथित इति । 'सत्तमीए' सप्तम्याः - तमन्तमः प्रभायाः पृथिव्याः पौरस्त्यात चरमान्तात् 'सोलसहिं जोयणेहि' पोडशभियोजन : 'अवाहाए लोयंते पन्नत्ते' अवाधया लोकान्तः प्रज्ञप्तः कथित इति 'एवं जात्र उत्तरिल्लाजो' एवं यावदुत्तरतः, यथा सप्तम पृथिव्याः पौरस्त्यात् चरमान्तात् पोडरायोजनदूरे लोकान्तो भवति तथैव दक्षिणपश्चिमोत्तरचरमान्तेभ्यः पोडशयोजनदूरे लोकान्तो भवतीति । अथैतानि रत्नप्रभादितमस्तसान्त प्रथिवीनां द्वादशादि योजन प्रमाणान्यपान्तराकानि तानि किमाकाशरूपाणि घनोदध्यादि व्याप्तानि वा तत्रोच्यते धनो पृथिवी के पूर्व दिग्भागवत चरमान्त से, दक्षिण दिग्भागवत चरमान्त से पश्चिम दिग्भागवत चरमान्त से और उत्तर दिग्भागवत एवं विदिशाओ के चरमांत से तृतीय भाग सहित पन्द्रह योजन के आगे लोक का अन्त है 'सत्तमीए सोलसएहिं जोयणेहिं अबाधाए बोयंते पन्नत्ते एवं जाव उत्तरिल्लाओं' इसी तरह सातवीं पृथिवी के पूर्व दिग्भागवर्ती चरमान्त से, दक्षिण दिग्भागवत चरमान्त से, पश्चिम दिग्भा. गवर्ती 'चरमान्त से और उत्तर दिग्भागवत चरमान्त से एवं विदिशाओं के चरमान्त से पूरे सोलह योजन के बाद लोक का अन्त हैं अब प्रकार इस बात को प्रकट करते हैं कि - रत्नप्रभा पृथिवी से लेकर तस्तान् पृथिवियों का जो अलोक तक बारह आदि योजनों का अन्तराल कहा गया है वह क्या आकाश रूप है या घनो 'छट्टीए सातिभागेहि पन्नरसहि जोयणेहि अबाधाए लोयते पण्णत्ते' छुट्टी પૃથ્વીની પૂર્વદિશામાં આવેલ ચરમાન્તથી, દક્ષિણ દિશામાં આવેલ ચ૨માન્તથી પશ્ચિમ દિશામાં આવેલ ચરમાન્તથી અને ઉત્તર દિશામાં આવેલ ચરમાન્તથી અને વિદિશાઓના ચરમાન્તથી ત્રીજાભાગ સહિત પંદર ચૈાજન પછી લેાકના मत छे. 'सक्षमीप सोलसएहि, जोयणेहि, अशधाए लोयते पन्नते एवं नाव उत्तरिल्लाओं' सेल प्रमाणे सातमी पृथ्वीनी पूर्व दिशाभां भावेश ચરમાન્તથી, દક્ષિણ દિશામાં આવેલા ચરમતથી, પશ્ચિમ દિશામાં આવેલ ચરમાન્તથી અને ઉત્તર દિશામાં આવેલ ચરમાંતથી અને વિદિશાઓના ચરમાન્તથી પૂરા સેાળ ચેાજન પછી લેાકના મત કહ્યો છે. હવે સૂત્રકાર એ વાત પ્રગટ કરે છે કે રત્નપ્રભા પૃથ્વીથી લઈને તમતમાં સુધીની પૃથ્વીચેનુ' જે અલાક સુધી ખાર વિગેરે ચીજનાનુ અંતરાલ કહ્યું છે, તે શું આકાશરૂપ છે ? અથવા ઘનેાધિ વિગેરેથી વ્યાસ છે ? આ પ્રશ્નના
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy