SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३.४९ वानव्यन्तरदेवानां भवनादिकम् ७७३ तद्यथा-ईशा त्रुटिता हूंढरथा, आभ्यन्तरिका ईशा, माध्यमिका त्रुटिता, बाह्या दृढरथा । कालस्य खलु भदन्त । पिशाचकुमारेन्द्रस्य पिशाचिकुमारराजस्यान्य न्तरिकायां पदि कति देवसहस्राणि मज्ञप्तानि याचदाह्यायां पपदि कति देवीशतानि प्रज्ञप्तानि ? गौतम ! कालस्य खलु पिशाचकुमा रेन्द्रस्य पिशाचकुमारराजस्याऽऽ पन्तरिकायां पर्पदि उष्टदेवसहस्राणि प्रज्ञप्तानि माध्यमिकायां पर्षदि दशदेवसस्राणि प्रज्ञप्तानि बापायां पर्षदि द्वादश देवसहस्राणि प्रज्ञप्तानि, आय. न्तरिकायां पर्षदि एकं देवीश्तं मलप्त माध्यमिकायां पर्षदि एकं देवीशतं प्रज्ञप्तम् वाहूयायां पर्षदि एकं देवीशत प्रज्ञप्तम् । कालस्य खलु भदन्त ! विशाचकुमारेन्द्रस्य पिशाचकुमारराजस्याऽऽभपातरिकायां पर्षदि देवानां कियातं कालं स्थितिः प्रज्ञप्ता ? माध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता, बाहयायां पर्षदि देवानां कियन्त कालं स्थितिः प्रज्ञप्ता, यावद्धाह्यायां पदि देवीनां कियन्तं कालं स्थितिः प्राप्ता ? गौतम ! कालरूप खलु पिशाचकुपारे द्रस्य पिशाचकुमारराजस्याभ्यन्तरिका पदि देवान मदुर्धरल्योपमं स्थित सप्ता, माध्य. मिकायां पर्षदि देगनां देशोनमर्धलयोपम स्थितिमा , बाह्यायां पर्पदि देवानां सातिरेकं चतुर्भागपल्योपमं स्थिति: पक्षप्ता, आभ्यन्तरिकायां पर्पदि देवीनां सातिरेक चतुर्भागपल्योपम स्थिति प्रज्ञप्ता, माध्यमिकायाँ पर्पदि देवीनां चतुर्भागपत्योपम स्थितिः प्रज्ञप्ता, बाहू पायां पर्षदि देवीगं देशोनं चतुर्भागपल्योपम स्थितिः प्रज्ञप्ता, अर्थोयश्चैव चमरस्य, एकसुत्तरस्यापि, एवं निरन्तरं यावद्गीतयशसः सू. ४९॥ टीका-'कहि णं भंते' कुत्र-कस्मिन् स्थ,ने खल भदन्त ! 'वाणयंतराणं देवाणं' वानव्यन्तराणाम्, बने भवा बानाः, वानाच ते व्यन्तरा इति वानपतरा स्तेपाम 'भवणा (मोमेज्जा णमरा) पन्नता, भवनानि-'भौमे यानि नगराणि मज्ञप्तानीति इस प्रकार से भवनपति देवों को वक्तव्यता बहकर अब सबझार क्रम प्राप्त वानव्यन्तर देवो की वक्तव्यता कहते है 'कहि णं भंते। वाणमंराणं भवणा (भोमेज्जा गरा) इत्यादि। हे भदन्त ! किस स्थान पर वानवयन्तर देवों के भवन फहे भये है ? इसके उत्तर में प्रभुत्री कहते है-'जहा ठाणपदे जाव विहरति हे આ રીતે ભવનપતિ દેવેનું કથન કરીને હવે સૂત્રકાર ક્રમાગત વાનन्त२ हेवोनु थन ४२ छे. 'कहिणं भते ! वाणम'तरा णं भवण' त्यात ટીકાથે હે ભગવન વાનયંતર દેવોના ભવને કયા સ્થાન પર કહેવામાં આવેલા छ १ मा प्रश्न उत्तरमा प्रभु श्री गीतभरभीन ४९ छे ४ 'जहा ठाणरटे जाव विहरति' हे गीतम! मा विषयमा ज्ञापन सूत्रना भी स्थानमहमा २
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy