SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ जीवा मिगमसूत्रे कुमाररायस्स अभितरपरिसाए अट्ठ देवसाहस्सीओ पन्नत्ताओ मज्झिमयाए परिसाए दस देवसाहस्सीओ पन्नत्ताओ, बाहिरियाए परिसाए बारस देवसाहस्तीओ पन्नत्ताओ, अभितरियाए परिसाए एगं देवीसयं पन्नत्तं मज्झिमियाए परिसाए एगं देवीस पन्नत्तं बाहिरियाए परिसाए एवं देविसयं पन्नत्तं । कालस्स णं भंते! पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता, मज्झि मियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता बाहिरि - या परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरियाए परिसाए देवाणं अद्धपलिओवमं ठिई पन्नत्ता, मज्झिमयाए परिसाए देवाणं देणं अद्वपलिओवमं ठिई पन्नत्ता, बाहिरियाए परिसाए देवाणं सातिरेगं उभागपलिओवमं ठिई पन्नता, अभितरियाए परिसाए देवीणं सातिरेगं चउभागपलिओत्रमं ठिई पन्नता, मज्झिमियाए परिसाए देवीणं चउभागपलिओवमं ठिई पन्नत्ता, बाहिरियाए परिसाए देवीणं देणं उभागपलिओवमं ठिई पन्नत्ता अट्ठो जो चेव मरस्त एवं उत्तरस्स वि एवं णिरंतरं जाव गीयजसस्स । सु०४९। छाया - कुत्र खलु भदन्त । वानव्यन्तराणां देवानां भवनानि (भोमेयानि नगराणि) मज्ञप्तानि यथा स्थानपदे यावद्विहरन्ति । कुत्र खलु भदन्त ! पिशाचानां देवानां भवनानि ज्ञष्ठानि यथा स्थानपदे यावद्विहरन्ति काल - महाकाळौ च तत्र द्वौ पिशाचकुमारराजौ पिशाचेन्द्रौ परिवसतौ यावद्विद्दरतः । कुत्र खल भदन्त ! दाक्षिणात्यानां पिशाचकुमाराणां यावद्विद्दरन्ति, कालश्चात्र पिशाचकुमारेन्द्रः पिशाचकुमारराजः परिवसति महर्द्धिको यावद्विहरति । कालस्य खलु भदन्त । पिशाचकुमारराजस्य कति पर्षदः मज्ञप्ताः ? गौतम ! विस्रः पर्षदः महन्ताः, , ७
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy