SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ mmeTense T mated प्रमेयधोतिका टीका प्र.३ उ.३ सू.५८ नागकुमाराणां भवनादिद्यारनिरूपणम् ७६९ सहस्रसंख्यकाः (६४०००) सन्ति । उत्तरदिग्वतिभवनपतीनामसुरकुमाराणां बलीन्द्रस्य सामानिकादेवाः षष्टिसहस्रसंख्यकाः ६०००० सन्ति । शेषाणां सर्वेषां प्रत्येक सामानिकदेवाः षट्सहस्राणि षट्स इस्राणि सन्ति । आत्मरक्षकदेवाश्च सामानिकदेवेभ्यश्चतुर्गुणाः सर्वेषां स्वस्वापेक्षया भवन्तीति ॥गा.७॥ ॥ भवनपतीनां भवनादि प्रदर्शक कोष्ठकम् ॥ भवन दा. भ. औ. भ.सर्व दाक्षि द्वयाना. पति संख्या संख्या संख्या णात्येन्द्र औतरेन्द्र दा.सा. औत्तर | मात्म. नामानि लक्षाणि लक्षाणि लक्षाणि नामानि नामानि च.सामा. सामा. रक्षका: च. सा. ब. सा. असुर ३४ ,, ३० ,, ६४ , चमर वलिः ६४०००६०००० श्रा. च, कुमारा घ. सा. भू. सा. नाग-४४,४०,८४, धरणः भूतानन्दः ६००० ६००० २४००० कुमारा । वे सा. वेणुदालि सुवर्ण ३८,, ३४, ७२., वेणु देव वेणुदालिः ६००० ६००० २४००० कुमारा: हरि. हरिकान्त विधु'कु-४०,, ३६, ७६ ,, हरिकान्तः हरिस्सहः ६००० ६००० २४००० मारा: अ. अ. मा. अग्नि ४०, ३६,७६,, अग्निशिखः अग्निः ६००० ६००० २४००० कुमारा: माणव: पू. सा. वि. सा.. द्वीप-४०, ३६, ७६ ,, पूर्णः विशिष्टः ६.०० ६००० २४००० कुमारा उदधि ४०,,३६, ७६., जलकान्तः जलप्रभः ६००० ६००० २४००० कुमारा: अमि. अमि. दिक्कु-४०, ३६, ७६ ,, अमित- अमित- ६००० ६००० २४००० मारा गतिः वाहगः वेल. वे. सा. वायु ५०,१६,, ९६,, वेलम्बः पमञ्जनः ६००० ६००० २४००० कुमारा घो.मा. म. घो. स्तमित ४०, ३६., ७६ ,, घोप: महाघोषः ६००० ६००० २४००० कुमारः। अब इन दश भवन पतियों के एफएफ के सामानिक और आत्मरक्षकदेवों की संख्या कहते है-'च उसट्टी' इत्यादि गा.७॥ હવે દસ ભવનપતિયોના દરેકના સામાનિક અને આત્મરક્ષક દેવોની सध्या ४ छे छउमट्ठी' या . ७ जी०९७
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy