SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ ७६८ जीवाभिगम ममित ८, कुमाराणां वेलम्बः ९, स्वनितकुमाराणां घोषः १० एते दशेन्द्राः क्रमेण दक्षिणदिग्वर्तिनां दशानां भवनपठीनां सन्तीति ॥ ५॥ अथोत्तरदिग्वभित्र नपसीनां क्रमेणेन्द्रनामान्याह - 'बलि' इत्यादि उत्तरदिग्पत्तिरामसुरक्कुमाराणामिन्द्रो वलि: १, नागकुमाराणां भूतानन्दः २, सुवर्णकुमाराणां वेणुदा:ि ३, विद्युम्कुमाराणां हरिस्तहः ४, अग्निकुमाराणांमग्निमाणचः५, द्वीपकुमाराणां विशिष्टः६, उदधिकुमाराणां जलरमा७, दिक्कुमाराणाममितवाहनःट, वायुकुमाराणां मनः९, स्वनिःकुमाराणां घोषः १ । एते दशेन्द्राः क्रमेणोत्तरदिग्वत्तिमनपतीनां सन्तीति । गा. ६ ॥ अथैषां प्रत्येकेषां सामानिकात्मरक्षकदेवानां संख्यामाद- 'चउसट्टी' इत्यादि दक्षिणदिग्वतिभवनपतीनामसुरकुमाराणां चमरेन्द्रस्य सामानिकदेवाश्रतुष्वष्टिवेलम्प९, और aftतकुमारोंका घोषलामका इन्द्र है१०, ये क्रम से दक्षिण दिशा के दशमवनपतियो के दश इन्द्र है |गा. ५॥ " अव उत्तर दिशाके भवनपनियों के इन्द्रों का नाम क्रम से कहते - 'बलि' इत्यादि गा. ६॥ उत्तर दिशा के असुरकुमारों का इन्द्र बलि है १, इसी प्रकार नागकुमारों का इन्द्रभूगानन्दर, सुवर्णकुमारों का इन्द्र वेणुद्दाली - ३, विधुकुमारों का इन्द्र हरिह४, अग्निकुमारों का इन्द्र अग्निमाणव५, द्वीपकुमारों का इन्द्र विशिष्ट ६, उदधिकशरोंका इन्द्र जलप्रभ७, दिक्कुमारों का इन्द्र अमितवाहन ८, वायुकुमारों का इन्द्र प्रभंजन ९, और स्तनितकुमारों का इन्द्र महाघोष है १० । ये दस क्रम से उत्तर दिशा के दश भवनपतियों के दश इन्द्र है । गा. ६॥ સ્તનિતકુમારના ઇન્દ્ર ઘાષ નામના ઇંદ્ર છે. ૧૦, આ રીતે દક્ષિણદ્ધિશાના દશ ભવનપતિયોના દસ ઇન્દ્રો છે. !! ગા ५ ॥ હવે ઉત્તર દિશાના ભવનપતિયોના કેંદ્રોના નામેા કુ થી કહેવામાં આવે 'बलि' इत्यादि गा. ६ ઉત્તર દિશાના અસુરકુમારના ઇન્દ્ર પલિ છે, ૧ એજ પ્રમાણે નાગકુમારને ઈન્દ્ર ભૂતાન' છે. ૨, સુત્ર કુમારના ઈંદ્ર વેદાલિક છે. ૩, વિદ્યુકુમારીના ઇંદ્ર હેરિસહુ છે ૪, અગ્નિકુમારાના ઇન્દ્ર અગ્નિમાણુત્ર છે. ૫, દ્વીપકુમારાના ઇદ્ર વિશિષ્ટ છે †, ઉદ્ઘકુમારાના ઇદ્ર જલપ્રભ છે ૭, દિક્કુમારેાના કેંદ્ર અમિતવાહન છે. ૮, વાયુકુમારેના ઇંદ્ર પ્રભજન છે. ૯, અને સ્તનિતકુપારાના ઈંદ્ર મહાઘે ષ છે ૧૦, આ રીતે આ દસ ઉત્તર દિશાના દસ ભવનપતિયોના ૧૦ ક્રમ ઈંદ્રો છે. ! ગા. ૬
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy