SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस्से दी३५ दिसा६ उदहीणं७ विज्जुकुमारिंद८ थणिय९ मग्गीण१०॥ छण्हपि जुयलयाणं, छावत्तरिओ सयसहस्सा ॥२॥ चोत्तीसार चोयाला२, अदृत्तीसं च लयसहस्साई । पण्णा४ चत्तालीसा१०, दाहिणओ होति भवणाई ॥३॥ तीसा१ चत्तालीसा२, चोत्तीसं३ चेव मयसहस्साई। छायाला छत्तीसा१०, उत्तरओ होति भवणाई।४। चमरे१ धरयो२ तहवेणुदेव३ हरिवंत४ अग्गिसिहे ५ य । पुण्णे६ जलकंतेय, अमिए८ लंबेय घोसे १८या।५। बलि १ भूपाणंदे२ येणुदालि ३ हरिस्तह ४ अग्गिमाण५ वविसिटे६। जलप्पभ७ अभियवाहण ८ एभंगणे९ चेव महघोसे १० ॥३॥ चउसट्ठी१ सट्ठी२ खल्ल, छच्च सहस्साउ अनुरवज्जाणं । सामाणियाउ एए, चउगुणा आयर खाउ, 101 (चतुःषष्टिरसुराणां चतुरशीति भवति नागानाम् । द्वासप्ततिः सुवर्णानां वायुकुमाराणां पग्णवतिः ॥१॥ द्वीपदिशोदधीनां विद्युत्कुमारेन्द्रस्तनिताग्नीनाम् । पण्णामपि युगळकानां षट्सप्ततिः शतसहस्राणि ॥२॥ चतुर्विंशच्चतुश्चत्वारिंश दष्टत्रिशच्च शतसहस्राणि । पञ्चाशच्चत्वारिंशदक्षिणतो भवन्ति भवनानि ॥३॥ त्रिशच्चत्वारिंशच्चतुस्विंशच्चत्र शतसहस्राणि । पट् चत्वारिंशत् पत्रिंशदुत्तरतो भवन्ति भवनानि ॥४॥ चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निसिंहश्च । पूर्णो जलकान्तश्वामितो लम्बथ घोपश्च । । ५॥ चलिर्भूतानन्दो वेणुदाली हरिस्सह अग्निमाणव विशिष्टः जळपभोऽमितवाहनः ममजनश्चैत्र महाघोपः ॥६॥ चतुषष्टिः खल्ल पट् च सहस्राणित्वसुर वर्जानाम् । सामानिकास्तु एते चतुर्गुणा आत्मरक्षकास्तु । ७॥ अथासां गाथानां व्यख्यामाह-तत्र पूर्व दक्षिणोत्तरेति दिगद्वय वर्जित्तानां भवनपतीनां समुच्चयेन समील्य भवनसंख्या प्रदर्शयति-'चउसही' इत्यादि दिशाओं में रहने वाले भवनदासियों के भवनों की समुच्चयरूप से मिलाकर संख्या कहते हैं। ઉત્તર અને દિશામાં રહેવાવાળા ભવનવાસી દેવોના ભવનોની સંખ્યા સમુથય રૂપે મેળવીને કહેવામાં આવેલ છે વરસી ઈત્યાદિ ૧ અસુરકુમારોને
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy