SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ जीवामिगम | ह्यादि देवीनां कियन्तं कालं स्थितिः प्रज्ञता ? गौतम | धरणस्य राज्ञ अभ्यवरिकायां पर्पदे देवानां सातिरेकपल्योपमं स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्पदि देवानामपल्योपमं स्थितिः प्रज्ञप्ता, वाह्यायां पर्पदि देवानां देशोनमदुर्घ पल्पोपमं स्थितिः प्रज्ञप्ता, आस्यन्तरिकायां पर्पादि देवीनां देशांनगदू पल्योपमं स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्पदि देवीनां सातिरेकं चतुर्भागएल्योपमं स्थिति ज्ञप्ता, बाह्यायां पर्पादि देवीनां चतुर्भागपल्योपमं स्थितिः प्रज्ञप्ता, अर्थो यथा चमरस्य । कुन खल्लु भदन्त ! औत्तराणां नागकुमाराणां यथा स्थानपदे याव द्विरधि | भूतानन्दस्य खलु भदन्त ! नागकुमारेन्द्रस्य नागकुमारराजस्याभ्यन्तरिकायां पर्पादि कति देवसाहसरच्यः प्रज्ञष्ठाः साध्यमिकायां पर्पादि कवि देवसाहस्त्रयः प्रज्ञप्ता । आभ्यन्वरिकायां पर्पदि कति देवीशतानि, माध्यमिकायां पर्षदि कवि देवीशवानि प्रज्ञसानि, वाह्यायां पर्पदि कति देवोशतानि महतानि ? गौतम ! भूतानन्दस्य खलु भदन्त | नागकुमारेन्द्रस्य नागकुमारराजस्याऽऽभ्यन्तरिकायां पर्पादि पञ्चाशदेव सहस्राणि प्रज्ञप्तानि माध्यमि कायां पर्षदि पष्टिर्देव साहसस्त्रयः प्रज्ञप्ताः वाह्यायां पर्पदि सप्ततिर्देव साहसस्त्रयः प्रज्ञप्ताः, आभ्यन्तरिकायां पर्पदि द्वे पञ्चविंशे देवीशते प्रज्ञप्ते, माध्यमिकायां पर्षदि द्वेदेवीशते प्रज्ञप्ते, बाह्यायां पर्षदि पञ्च सप्तं देवीशतं प्रज्ञप्तम् । भूता नन्दस्य खच भदन्त | नागकुमारेन्द्रस्य नागकुमारराजस्य अभ्यन्त रिकार्या पदि देवानांकितं कालं स्थितिः प्रज्ञप्aा, यावदूवाद्यायां पर्षद देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! भूतानन्दस्य खल्ल आभ्यन्तरकार्या पर्षद देवानां देशोनं पल्योपमं स्थितिः प्रज्ञना, साध्यमिकार्या पर्षद देवानां सातिरेकमर्द्ध पल्योपम स्थितिः प्रज्ञप्पा, बाह्याशं पदि देवानामदुर्धपल्योपम स्थितिः प्रज्ञता, माध्यमिकायां पर्पादि देवीनां देशोनमदर्धपल्पोपमं स्थितिः मज्ञप्ता, बाह्यायां पर्पदि देवीनां सातिरेकं चतुर्भागवल्पोपमं स्थितिः प्रज्ञना, अर्थों यथा चनरस्य । अवशेषाणां वेणुदेवादीनां महाघोषपर्यवसानानां स्थानपदवक्तव्यता निरवयवा भणितव्या, पर्षदो यथा धरण - भूतानन्दानाम् (शेषार्णा भवतीनाम्) दाक्षिणात्यानां यथा धरणस्य औचराणा यथा भूतानन्दस्य, परि माणमपि स्थितिरपि ॥०४८|| ७ १० दक्षिण तथा उत्तर के असुरकुमारों के भवनादि का वर्णन करके अपनागकुमारों के भवनादिका वर्णन करते हैं। દક્ષિણ અને ઉત્તર દિશાના અસુરકુમારના ભત્રનાદિ દ્વારેનુ વર્ણન કરીને हवे नागभारोना लवनाहि द्वारातुं वर्थेन वामां आवे छे. 'कहि णं भवे
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy