SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ यतिका ठीकाम. ३ उ. ३ क्षु.४८ नागकुमाराणां भवनादिद्वारनिरूपणम् ७४५ भूयानंदस्स णं भंते! नागकुमारिंदस्स नागकुमाररन्नो अभितरिया परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पन्नता ? गोयमा ! सूयानंदस्स णं अहिंमतरियाए परिसाए देवाणं देसूर्ण पलिओवमं ठिई पन्नन्ता, सज्झिनियाए परिसाए देवाणं साइरेगं अद्धपलिओ ठिई पन्नता बाहिरियाए परिसाए देवाणं अद्धपलिओवमं टिई पन्नत्ता अभितरियाए परिलाए देवीणं अद्धपलिओवमं ठिई पन्नता मझिमियाए परिसाए देवीणं देसृणं अद्धपलिओदनं ठिई पन्नत्ता, बाहिरियाए परिलाए देवीणं साइरेगं चउभागं पलिओदनं ठिई पन्नता, अट्टो जहा मर स्स, अवसेसाणं वेणुदेवादीणं महाघोसपजवसाणाणं ठाणपद वत्तव्वया निरवयवा भाणियना, परिसाओ जहा धरणभूयाणं दाणं (सेसाणं भवणवर्द्धनं) दाहिणिल्लाणं जहा धरणस्स उत्तरिल्लाणं जहा भूयाणंदस्स परिमाणं पि दिई वि ॥ सू० ४८ ॥ छाया - कुत्र खलु भदन्त ! नागकुमाराणां देवानां भवनानि मानि ? यथा स्थानपदे याबद् दाक्षिणात्या अपि प्रष्टव्या यावत्, घरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद विहरति ॥ धरणस्थ खलु भदन्व | नागकुमारेन्द्रस्य नागकुमारराजस्य कति पर्पदः मज्ञप्ताः ? गौतम ! वित्रः पर्पदः, ता एव यथा चमरस्य । धरणस्य खल्लु भदन्त | नागकुमारेन्द्रस्य नागकुमारराजस्य आभ्यन्तरकाय पर्ष दि कति देवसहस्राणि मज्ञप्तानि यावद बाह्यायां पर्षदि कवि देवीशतानि मज्ञप्तानि ? गौतम | वरणस्थ खलु नागकुमारेन्द्रस्य नागकुमारराजस्य आभ्यन्तरिकायां पर्षदि पष्टिर्देव सहस्राणि माध्यमिकायां पर्षदि सप्ततिर्देनसहस्राणि, बाह्यार्या पर्षद अशीतिर्देवसहस्राणि आभ्यन्तरिकायां पर्षदि पञ्च प्ठतं देवीशतं माध्यमिकायां पदिपञ्चाशदेवीशतं घज्ञप्तम् वाह्यायां पदि पञ्चविंशतिर्देवीशतं मज्ञम् | धरणस्य खलु राज्ञ अभ्यन्तरिकायां पर्पदि देवानां कियन्तं कालं स्थितिः प्रज्ञता, माध्यमिकायां वदि देन विन्तं कालं स्थितिः मज्ञता ? वाद्या पर्पदि देवानां कयन् कालं स्थितिः प्राप्ता ? आन्तरिकायां पर्पदे देवीनां कियन्तं कालं स्थिति प्रज्ञा ? मध्यमिकायां पर्पदि देवोनां पित्यं काल स्थितिः प्रज्ञप्ता, "
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy