SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ७२३ दीयामिगमने 'ते णं भवणा बाहिं वट्टा अंतो समचउरंसा, हेहा पुक्खरकणिया संठाणसंठिया भवणवण्ण भो भाणियवो जहा ठाणपहे जाव पडिरूवा तानि च भानानि वहिवृत्ताकाराणि अन्त समचतुरस्राणि अधस्तलमागेषु पुष्करकणिकासंस्थानसंस्थितानि 'भवणवण्णभो भाणियब्यो जहा ठाणपदे जाव पडिरूवा' अतः परं भवनवर्णको वर्णयितव्यो यथा प्रज्ञापनायाः स्थानाख्ये द्वितीयपदे कृत स्तेनैव रूपेण स च ताव यावत् 'पडिरूवा' पदम् 'तस्थ णं वहवे' इत्यादि, 'तत्थ ण बहवे भवणवासीदेवा परिवसंति' तत्र तेषु अनन्तरोदितस्वरूपेषु भवनेषु खलु वहयोऽनेकजातीयका:-अनेकपकारका अवनवासिनो देवाः परिवसन्ति । तानेव भवनवासिनो देवान् जातिभेहत आह-'असुरा' इत्यादि 'असुरा लागसुदन्नाय असुरकुछियानवे ९६ लाख बायुकुमारों के है। शेष ६ छहों के विद्युत्कुमार, अग्निकुमार, दीपकुमार, उदधिकुमार दिक्कुमार और स्तनितकुमार इन प्रत्येक के छिहत्तर छिहत्तर ७६ लाख भवन है। इन सवको जोडने से पूर्वोक्त लात करोड बहत्तर लाख-७७२००००० भवन हो जाते है जिसका कम से 'तेणं भक्षणा बाहिं बट्टा अंतो सलचउर्रसा अहे पुक्खरकणिया संहाणसंठिया भवणानो भाणियचो जहा ठाणपदे जाब पडिरूवा' ये भक्षन बाहर में वृत्त आहार वाले होते है। भीतर में समचतुत्र-समचतुष्कोण एवं तले में पुष्कर कार्णिका जैसे होते है। प्रज्ञापनासूत्रके स्थान नाम के द्वितीयपद में इन भवनों का जैल्ला वर्णन है वैसा ही यहां समझ लेना चाहिये यह वर्णन 'पडिरुवा' पद तक कर लेना चाहिये । 'तत्थ ण घहले भवणवाली देवा परिवमंति' इन्हीं अनन्तरोदित स्वरूप बाले भवनों में अनेक प्रकार के अर्थात् दस प्रकार के દિકુમાર અને સ્વનિતકુમાર આ છએ ના ૭૬ છેતેર ૭૬ છોતેર લાખ ભવને છે આ બધાને મેળવવાથી પહેલા કહ્યા પ્રમાણે ૭૭૨૦૦૦૦૦ સાત કરોડ બોતેર લાખ ભવને થઈ જાય છે. તેનું વર્ણન સૂત્રકારે આ પ્રમાણે ४३८ छ. 'ते गं भवणा बाहिं वट्टा अतो समचउरसा आहे पुक्खरकणिया संठाणसठिया भवणाओ भाणियवो जहा ठाणपदे जाव पडिरूवा' मा सपना બહારથી વૃત્ત–ગોળ આકારના હોય છે. અંદરના ભાગમાં સમચતુસ્ત્ર ચોખંડા અને નીચેના ભાગમાં પુષ્કરકણિકાના આકાર જેવા હોય છે. પ્રજ્ઞાપના સૂત્રના સ્થાનપદ નામના બીજા પદમાં તે બધા ભવનેનું વર્ણન કરવામાં આવેલ છે, તે જ પ્રમાણે તે તમામ વર્ણન અહિ પણ સમજી લેવું જોઈએ. આ વર્ણન 'पडिलवा' से ५४ सुधी महीया री से. ___ 'तत्थ गं बहवे भवणवासी देवा परिवसति' । पूवरित सपनामा भने પ્રકારના અર્થાત્ દસ પ્રકારના ભવનવાસી દે રહે છે. તેઓના નામ આ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy