SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र.३ ३.३ सू०४५ देवस्वरूपवर्णनम् ७२१ द्विसप्ततिलक्षाधिक सप्तकोटि संख्यकानि (७७२०००००) मरनानि भवन्तीति बाख्यातम् । तत्र तत्प्रमाणमेवं भवति - चतुः षष्टिः (६४) शतसहस्राणि भवनानि अनुरकुमाराणाम् । चतुरशीतिः (८४) शतसहस्राणि नागकुमाराणाम् । द्विसप्ततिः ( ७२ ) शतसहस्राणि सुवर्णकुमाराणाम् । पण्णवतिः (९६) शतसहस्राणि वायुकुमा राणाम् । शेषाणां षण्णां प्रत्येकं षट्सप्ततिः (७६) शतसहस्राणि भवनानि भवPatra | ततः सङ्कलनया यथोक्ता द्विसप्ततिलक्षाधिकसप्तकोटि (७७२०००००) भवनसंख्या भवति । एतेषां दशानां भवनवासिनां क्रमशो भवनसंख्यामदर्शकं ---- कोष्ठकम् क्रमाङ्काः १ mr 203 v नामानि असुरकुमार भवनानि नागकुमार भवनानि भवनानि सुवर्णकुमार भवनानि विद्युत्कुमार afaकुमार भवनानि द्वीपकुमार भवनानि उदधिकुमार भवनानि दिक्कुमार भवनानि पवनकुमार भवनानि स्वमितकुमार भवनानि भवनसंख्या ६४००००० ८४००००० ७२००००० ७६००००० ७६००००० ७६००००० ७६००००० ७६००००० ९६००००० ७६०-८००० सर्वसंख्या - ७७२००००० सहस्सा भवतिति मक्खायें' वहाँ पर भवनवासी देवों के सात करोड बहत्तर लाख - (७७२०००००) भवन है । ऐसा मैने तथा पूर्व के अन्य तीर्थकरों ने भी कहा है । इनका सात करोड बहत्तर लाखका प्रमाण इस प्रकार से है चौसठ लाख ६४ भवनतो असुर कुमारों के है। चौरासी ८४ लाख नागकुमारों के है बहत्तर ७२ लाख सुवर्णकुमारों के है । એ રીતે ભવનવાસી દેવેના ૭ સાત કરાડ ૭૨ એતિર લાખ ભવનેા છે, એ પ્રમાણે મેં તથા મારી પહેલાના અન્ય બધાજ તી'કર દેવેએ પણ કહેલ છે, તેમેના છ સાત કરોડ ૭૨ ખેતેર લાખનુ' પ્રોણુ આ પ્રમાણે છે. ૬૪ ચેાસઠ લાખ ભવનાવાસે તે અસુરકુમારેશના છે ૮૪ ચેાર્યશીલાખ નાગકુમારાના છે. છર ખેતર લાખ સુવ કુમારના છે. ૯૬ છન્નુ લાખ વાયુકુમારાના છે. તથા બાકીના છ એટલે કે વિદ્યુત્સુમાર, અગ્નિકુમાર, દ્વીપકુમાર, ઉદધિકુમાર, जो० ९१
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy