SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.४४ हयकर्णधीपनिरूपणम् रूप एव, तथा क्षेत्रस्वामाच्या तयोग्यायुर्वन्धनेन परिगृहीतः पुनर्जन्मत्वेन स्वीकृतो यैस्ते तथाभूताः देवलोकगामिन एव ते मासा हे श्रमण ! हे आयुष्मन् ! इति । पूर्वं दाक्षिणात्यना मेकोरुकाधष्टाविंशत्यन्तरद्वीपानां वर्णनं कृतम्, साम्प. तम्-औचराहाणा मेकोरुकायष्टाविंशत्यन्तरद्वीपानां वर्णनावरः, ते च क्षुद्रहिमवत्तुल्यवर्णप्रमाणपद्म हुदप्रमाणायामविष्कम्भादगाह पुण्डरीकहदोपशोमिते शिखरिणि वर्षधरपर्वते लवणसमुद्र जलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोकादि तुल्यनामानोऽक्षुण्णापान्तरालायामविष्कम्भा औतरा 'उत्तरिल्लाणं' इत्यादि 'कहिणं भंते ! कुत्र ख भदन्त ! उत्तरिल्लाणं' अष्टाविंशति संख्यका अन्येऽन्तरद्वीपाः सन्तीति तान् प्रदर्शयितुमाह-'कहिणं भते ! औत्तराहाणाम् उत्तरदिकस्थितानाम् 'एगोरुयषणुरसाणं' एको रुकमनुष्याणाम् 'एगोरुपदीवे णामं दीये पण्णत्ते' एक कद्वीपो नायद्वीपः प्रज्ञता- कथितः ? इति प्रश्नः। भगवानाह-'गोयमा' इत्यादि, 'गोयना' हे गौतम !'जंबुद्दीवे हे श्रमण आयुष्मन् ! इन सब अन्तरद्वीपों के मनुष्य देवलोक का परिग्रहजिन्हो के ऐसे ही होते हैं । अर्थात् ये अन्तरद्वीपज मनुष्य भवनपत्यादि इशानान्त देवगतिके सिवाय अन्य गतियों में जन्म नहीं लेते हैं। यहाँ तक दक्षिण दिशा के एकोकादि अन्तरद्वीपों का वर्णन करके अब उत्तर दिशा के एकोकादि अन्तरद्वीपों का वर्णन करते हैं, 'कहिणं भंते ! उत्तरिल्लाण' इत्यादि कहिणं भंते उत्तरिल्लाणं एगोल्य मणुस्ताणं एगुरुयदीवे णामं दीवे पणत्त इस सूत्र द्वारा गौतलस्वामीने प्रभु ले ऐसा पूछा है-हे भदन्त' उत्तर दिशा के एकोरुक मनुष्यों का एकोस नाम का द्वीप कहां पर कहा गया है ? इसके उत्तर में प्रभु श्री कहते हैं! આ બધા અંતરદ્વીપના મનુષ્ય દેવલેકને પરિગ્રહ જેઓએ કર્યો છે એવાજ હોય છે. અર્થાત્ આ અન્તદ્વીપમાં થનારા મનુષ્ય ભવનપત્યાદિ ઈશાના દેવ ગતિ શિવાય અન્ય ગતિમાં જન્મ લેતા નથી. અહીં સુધી દક્ષિણ દિશાના એકેરક વિગેરે અન્તર દ્વીપનું વર્ણન કરીને હવે ઉત્તર દિશાના એકરૂક વિગેરે અન્તર દીપનું વર્ણન કરવામાં આવે છે - 'कहि ण भंते ! उत्तरिल्लाण' या 'कहि ण भते ! उत्तरिल्लाणं एगोरुयमणुस्साण एगोरुयदीवे णामं दीवे पण्णत्ते' मा सूत्रा। श्री. गौतमस्वामी प्रभुश्रीन से पूछयु छ 3હે ભગવન્ ! ઉત્તર દિશાના એકરૂક મનુષ્યને એકેરૂક નામને દ્વીપ કયાં કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy