SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ७०० ७०० अश्वर्ण ८०० प्रात्य ८०० ७० जीवामिगमस्से (५) पञ्चमचतुष्कम् ॥ द्वीपनाम | विदिशा (अवगा यो | आयामचि. यो परिधियो | द्वीपनाम अश्वकर्ण उत्तरपौरस्त्य । ७०० २२१३ । अश्वकर्ण हस्तिमुख दक्षिणपौरस्त्य । ७०० ७०० | २२१३ सिंहकर्ण सिंहमुख दक्षिणपाश्चात्य ७०० २२१३ अकर्ण व्यानमुख | उत्तरपाश्चात्य । ७००। | २२१३ कर्णप्रावरण (६) पष्ठ चतुष्कम् ॥ द्वीपनाम विदिशा अवगा.यो. आयामवि.यो. परिधियो । द्वीपनाम उत्तरपोरस्त्य ८०० ८०० २५२९ उल्कामुख सिंहकर्ण दक्षिणपौरस्त्य ८०० २५२९ मेघमुख अकर्ण दक्षिणपाश्चात्य ८०० ८०० २५१९ विद्युन्मुख कर्णप्रावरण उत्तरपाश्चात्य । ८०० २५२९ विद्युदन्त (७) सप्तम चतुष्कम् ॥ द्वोपनाम बिदिशा अवगा. यो. आयामवि.यो, परिधियो, । द्वीपनाम उल्कामुख उत्तरपौरस्त्य ९०० २८४५ वि. घनदत्त मेघमुख दक्षिणपौरस्त्य ९०० २८४५, लष्टदत्त विद्युन्मुख दक्षिणपाश्चात्य ९०० २८४५, गूढदन्त विद्युदन्त उत्तरपाश्चात्य | ९०० । ९०० २८४५,, शुद्धदन्त 'एतेऽष्टाविंशतिदीक्षिणात्या अन्तरद्वीपाः भतिचतुष्क स्वस्वापेक्षया समानप्रमाणाः सन्धि' एवम्-औतराहा अपि अष्टाविंशतिरन्तरद्वीपाः मतिचतुष्कं स्वस्वापेक्षया समानममाणाः सन्ति इत्येवं सर्वे पट्पञ्चाशद् (५६) अन्तरद्वीपा भवन्तीति' अत्र किश्चिद्विशेषाधिकेति पदं सप्त चतुष्कशते सर्वस्मिन्नपि परिधिपरिमाणेऽव सातव्यमिति । ___ अथै तेषां गतिमाह-'देवलोग इत्यादि, 'देवले गपरिरगहिया णं ते मणुया पण्णचा समणाउसो' ते खलु मनुजा देवलोकपरिर हावाः देवलोको भवनपत्यादि अव इनकी गति का वर्णन करते हैं शेष इनके आगे के जो अन्तरद्वीप है उनके परिक्षेष प्रमाण में अधिकता होती जाती है "देवलोक परिहिया णं ते मणुया पण्णत्ता समणाउसो" હવે તેની ગતિનું વર્ણન કરવામાં આવે છે. બાકીના તેના પછીના જે અંતર દ્વિપે છે. તેના પરિક્ષેપ પ્રમાણમાં અધિક પાગુ થતું જાય છે. એથીજ ४ो छ । 'देवलोकपरिग्गहियाण' ते मणुया पण्णचा खमणाउसो' हे श्रम आयु भन् ९००
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy