SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ २.४४ हयकर्णद्वीपनिरूपणम् ७०७ कन्नाणं' अश्वकर्ण प्रमुखाणां चतुर्णा द्वीपानां परिक्षेपो भवति तद्यथा-द्वाविंशति योजनशतानि त्रयोदशानि त्रयोदशाधिकानि । ततो भूयोऽपि त्रिपु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु उल्कामुखपरिरथा, उल्कामुख द्वीपचतुष्कपरियपरिमाणं भवति तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिंशानि, एकोनत्रिंशदधिकानि। ततः पुनरपि त्रिषु योजनशतेषु द्वीपोडशोत्तरेषु प्रक्षिप्लेषु घनदन्तद्वीपानां घनदन्त प्रमुखसप्तमद्वीप चतुष्कस्य परिक्षेषा, तघशा-टे सहले अष्टौशतानि पञ्चचत्वारिशानि पञ्चचत्वारिंशदधिकानि, विसेसपहिओ' इति पदमन्तेऽभिहितत्वात् सर्वत्रापि अभिसम्बन्धनीयम् तेन सर्वत्रापि किश्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणं ज्ञातव्यमिति ॥६॥ तदेवमे ते मन्दरपर्वतस्य दक्षिणे हिमवति पर्वते चतम्रध्वपि विदिक्षु व्यवस्थिताः सर्वसंख्ययाऽष्टाविंशति द्वीपाः । जोड देने पर पंचम हीप चतुष्का परिरथ परिमाण निकलता है और यह बाइस सौ तेरह २२१३ योजन का होता है इस परिस्थपरिमाण में ३१६ जोडने पर छठवें द्वीप चतुक का परिश्यपरिमाण पचीस सौ गुनतीस २५२९ योजन का आ जाता है इसी तरह छठवें दीप चतुष्क के परिरयपरिमाण में ३१६ जोडने पर सातवें द्वीप चतुष्का का परिस्थपरिमाण आ जाता है और यह कुछ अधिक २८४५ योजन का होता है परिरय के प्रत्येक चतुष्क परिमाण ले 'कुछ अधिक ऐसा विशेषण लगाना चाहिये गा० ॥६१॥ ये अन्तर्वीप अट्ठाईस हैं और मन्दर पर्वत के दक्षिण भाग में हिमवत पर्वत की चारों विदिशाओं अर्थात् उसके चारों कोनों पर है। ત્રણસો સોળ ઉમેરવાથી પાંચમાં દ્વિીપ ચતુષ્કના પરિચયનું પરિમાણ નીકળી આવે છે. અને તે ૨૨૧૩ બાવીસો તેર જન થાય છે. તેમાં ૩૧૬ ઉમેરવાથી છઠા દ્વિપ ચતુષ્કના પરિરયનું પરિમાણ ૨૫૨૯ પચ્ચીસસો ઓગણત્રીસ જનનું થઈ જાય છે. એજ રીતે છઠા દ્વીપ ચતુષ્કના પરિરય પરિમાણ ૩૧૬ ઉમેરવાથી સાતમા દ્વિપ ચતુષ્કના પરિશ્યનું પરિણામ આવી જાય છે. અને તે કંઈક વધારે ૨૮૪૫ એજનનુ થાય છે. પરિરયના દરેક ચતુના પરિમાણથી કંઈક વધારે એમ વિશેષણ લગાવવું જોઈએ કે ગા. ૬ આ અંતર કી અયાવીસ છે અને મંદિર પર્વતના દક્ષિણ ભાગમાં હિમવંત પર્વતની ચારે વિદિશાઓમાં અર્થાત્ તેના ચારે ખૂણા પર છે.
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy