SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ ७०६ जीपामिगम प्रतिज्ञातमेव दर्शयति-'पढम चउक्क' इत्यादि, प्रथमचतुष्कपरिरयाप्रथमद्वीपचतुष्कपरिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरया-परित्यपरिमाणमधिकः पोडशैः-पोडशोत्तर स्त्रिभिर्योजनशतैः एवमेव, अनेनैव प्रकारेण शेषाणां-द्वीपचतुष्काणां परिरयपरिमाणमधिकं पूर्व पूर्व चतुष्क परिरयपरिमाणात पोडशोत्तरत्रिंशतयोजनाधिकं ज्ञातव्यम्, एतदेवानिमगाथया दर्शयति-'एगोरुप' इत्यादि, एकोरुकपरिक्षेपः-एकोरुकद्वीपोपलक्षित प्रथमद्वीप चतुष्कपरिक्षेपो नवशतानि एकोनपञ्चाशानि-एकोन पञ्चाशदधिकानीत्यर्थः । ततत्रिषु योजनशतेषु प्रक्षिप्तेषु 'हयकण्णाणं' इति इयकर्ण प्रभृतीनां चतुर्णा द्वीपानां परक्षेपो भवति, स च द्वादशशतानि पञ्चषष्टानि-पञ्चपष्टयधिकानि । तत्रापि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आयसमुहागं' इत्यादि, 'भायं समुहाण आदर्शमुख प्रभृतीनाम् तृतीय चतुष्कस्थितानां चतुर्णा द्वीपानां परिरय परिमाणं भवति । तच्च पञ्चदशयोजनशतानि एकाशीत्यधिकानि । ततो भूयोऽपि त्रिषु योजनशतेषु पोडशोतरेषु पक्षिप्तेषु 'आसाहाणं' इति अश्यमुख प्रभृतीनां चतुर्थ चतुष्कस्थितानां चतुर्णा द्वीपानां परिक्षेपः, तद्यथा-अष्टादशयोजनशतानि सप्तनवत्यधिकानि । तेष्वपि त्रिषु योजनशतेपु पोडशोत्तरेषु पक्षिप्तेषु 'आस. नौ सौ गुनचास-९४९ योजन का कहा गया है, इस परिमाण में तीन सौ सोलह-३१६ योजन पिलाने से आगे के द्वितीय.द्वीप चतुष्क के परिरय का परिमाण आजाता है इस तरह द्वितीय द्वीप चतुष्क का परिरय परिमाण धारह लौ पैसठ १२६५ योजन का आ जाता है तृतीय द्वीप चतुष्क का परिरछ परिमाण १२६५, ३१६ जोडने से पन्द्रह सौ इक्यासी. १५८१ योजन का परिश्य परिमाण आ जाता है १५८१ योजनों में ३१६ जोड देने से चतुर्थ द्वीप चतुष्क का परिरय परिमाण निकल जाता है और यह अठारह सौ सतानवे १८९७ योजन का होता है। इसमें ३१६ ૯૪૯ નવસે એગણ પચાસ એજનનું કહેલ છે. આ પરિમાણમાં ૩૧૬ ત્રણ સે સોળ જન મેળવવાથી આગળના બીજા દ્વીપ ચતુષ્કનું પરિરય પરિમાણ આવી જાય છે. આ રીતે બીજા દ્વીપ ચતુષ્કનું પરિરય પરિમાણુ બારસો પાંસઠ ૧૨૬પ જનનું થઈ જાય છે. ત્રીજા દ્વિીપ ચતુષ્કના પરિરયનું પરિમાણ ૧૨૬૫ બારસો પાંસઠમાં ૩૧૬ ત્રણ સેળ ઉમેરવાથી ૧૫૮૧ પદરસો એકાશી જિનનું પરરય પરિમાણ આવી જાય છે. ૧૫૮૧ પંદરસો એકાશી એજનમાં ૩૧૬ ત્રણસો સેળ ઉમેરવાથી ચેથા દ્વીપ ચતુષ્કનું પરિરય પરિમાણ નીકળી આવે છે. અને આ ૧૮૯૭ અઢારસો સત્તાણુ જનનું થાય છે. તેમાં ૩૧૬
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy