SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ १.६ रत्नप्रभापृथ्व्याः संस्थाननिरूपणम् ५३ एवं जाव आहे सत्तमाए वि' यथा शर्कराप्रभायाः संस्थानविषये वक्तव्यता तथैव बालकामभा पंकप्रभा धूमप्रभा तमःप्रभा तमस्तमःप्रमाणामपि पृथिवीनां संस्थानविषये वक्तव्यता ज्ञेया, सर्वाऽपि नारकपृथिवी झल्लरी संस्थितैति। एवं वालुकाप्रभात आरभ्य तमस्तमा पृथिवी पर्यन्ताः सर्वा अपि पृथिव्यः झल्लरी संस्थिताः, तथा तत्सम्बन्धि घनोदधि धनवार तनुवातावकाशान्तराण्यापि झल्लरी संस्थितान्येवेति ज्ञातव्यमिति ॥६॥ ननु सप्ताऽपि एताः पृथिव्यः सर्वासु किमलोकस्पर्शिन्यो नवे ? ति उच्यतेनालोकस्पर्शिन्यः किन्तु लोकस्पशिन्य एव उक्तश्च-- नविय फुसंति अलोगं चउसु वि दिसामु सव्व पुढवीओ' इति नापि च स्पृशन्ति अलोकम्, चतुसृष्वपि दिक्षु सर्व पृथिव्या, इतिच्छाया एतदेव दर्शयति-'इमीसे थे' इत्यादि, मूलम्-इसीसे णं भंते ! रयणप्पभाए पुढवीए पुरथिमिल्लाओ चरिमंताओ केवइयाए अबाहाए लोयंते पण्णत्ते ? गोयमा! दुबालसएहिं जोयणेहिं अबाहाए लोयंते पन्नते, एवं सत्तमाए वि' जिस प्रकार की यह संस्थान विषयक वक्तव्यता शर्करा प्रभा के सम्बन्ध में कही गई है उसी तरह की वक्तव्यता बालु काप्रभा, पङ्कप्रभा, धूमप्रभा, तमःप्रभा, और तमस्तमःप्रभा के भी संस्थान के सम्बन्ध में है ऐसो जानना चाहिये क्योंकि ये सब पृथिवीयाँ झल्लरी के जैसे ही आकार वाली हैं। इसी प्रकार बालु का प्रभा से लेकर तम स्तमा पृथिवी लक के जो घनोदधि, घनयात, तनुवात एवं अवकाशान्तर हैं वे सब भी झल्लरी के जैसे ही आकार वाले है यह भी खतः समझ लेना चाहिये सू० ॥६॥ 'जहा सक्करप्पभाए वत्तव्वया एव जाव अहेखत्तमाए वि' २ २' આ સંસ્થાન સંબંધી કથન શર્કરામભા પૃથ્વીના સંબંધમાં કહેલ છે, એ જ પ્રમાણેનું કથન વાલુકાપ્રભા, પંકપ્રભા, ધૂમપ્રભા, અને તમતમાં પ્રભાના સંસ્થા ના સંબંધમાં પણ સમજવું કેમકે આ બધી પ્રથ્વી ઝાલરના આકાર જેવાજ આકારવાળી છે. એ જ પ્રમાણે વાલુકાપ્રભ પૃથ્વીથી લઈને તમસ્તમાં પૃથ્વી સુધીના જે ઘનેદધિ, ઘનવાત, તનુવાત અને અવકાશાન્તર છે તે બધા પણ ઝાલરના આકાર જેવાજ ગેળ આકારવાળા છે. તેમ રવતા સમજી લેવું. છે સૂ, હું છે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy