SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ ६९६ जीवाभिगमसूत्रे आदर्शमुखद्दोषस्य अलापकः सूत्रे एक पदर्शितः, शेपाणां त्रयाणां मेण्मुखायो मुख गोमुखानामालापकपकारः स्वयगृहनीय छति । 'आसमुहाई णं छसया' अश्वमुखादीनां चतुर्णानरमुख हस्तिमुखसिंहमुख व्याघ्रमुखद्वीशनां षड्योजनशतानि अवगाहनं लवणसमुद्रमध्ये ज्ञादव्यम् । अय भावः एतेपमादर्श मुख मे सुखायो मुखगमुखद्वीपानां परद भूयोऽपि यथाक्रमम् उत्तरपौरस्त्य - इक्षिणपौरस्त्य - दक्षिणपाश्चात्योत्तरपाश्वात्यविदिक् चरमान्तात् प्रत्येकं पट् षट् योजनशनानि लवणसमुदमवगाह्य पयोजनशठायामविष्कम्भाः सप्तनवत्यधिकाष्टादश योजनशत परिक्षेमाः पद्मवरवेदिका चण्डमण्डित बाह्यपदेशाः जम्बूद्वीपवेदिकान्तात् पयोजनशतममाणान्वरा अश्त्रमुखहस्तिमुखसिंहमुख व्यालमुखनामका चत्वारो द्वीपा भवन्तीति वक्तव्याः व्याहिआदर्शमुग्वद्वीप परत : मुनामको द्वीपो भवति तथा मेण्मुखद्वीपस्य परतो. हस्तिमुखनामको द्वीपो भवति, दया-जयोमुख द्वीपस्य परतः सिंहमुखनाम को द्वीपो भवति तथा गोमुखीपस्य पश्तो व्याघ्रमुख नामको द्वीपो भवति इति ॥ द्वीपादिकों से आगे यथाक्रम से उत्तरपौरस्त्यादि विदिशाओं के चरमान्त से लवण समुद्र में छ छ सौ योजन पर अश्वमुख हस्तिमुख, सिंह मुख, और व्याघ्र सुत्र नाम के द्वीप है, ये प्रत्येक छतो छ सौ योजन के लम्बे चौडे बताये गये है। इन सब की प्रत्येक की परिधि अठारह सौ सतानवे - १८९७ - योजन की है। जम्बूद्वीप की वेदिका के अन्त से इनका अन्तर का प्रमाण ६ सौ योजन का है. इस तरह आदर्शमुख द्वीप से आगे अमुख छोप है. मेहमुख द्वीप से भागे हरिमुख द्वं प है । अयोमुख द्वीप से आगे सिंह मुख द्वीप है और गोमुख से आगे व्याघ्रमुख द्वीप है इन दोषों से भी आगे और भी चार द्वीप है जो 1 વિગેરે દ્વીપાની આગળુ કમાનુસાર ઉત્તર પૌરસ્ત્યાદિ વિદિશા ગ્માના ચરાન્તથી લવણુ સમુદ્રમાં છસે છસેા યેજન પર અશ્વમુખ, હસ્તિમુખ. સિદ્ધમુખ અને વ્યાઘ્રમુખ નામના દ્વૈપે છે. તે દરેક છસે છસે। યેાજનની લગાઇ પહેાળાઈ વાળા છે તે બધાની એટલેકે દરેકની પિરિધ અઢારસે સત્ત છુ યેાજનની છે જમ્બુદ્વીપની વેદિકાના અંતથી તેમના અંતરનું પ્રમાણૂ છસેા ચેાજનનુ બતાવેલ છે. આ રીતે ક્રમથી આદશ મુખ દ્વીપની આગળ અશ્વમુખ દ્વીપ છે. મેડ્રમુખ દ્વીપની આગળ હસ્તિમુખદ્વીપ છે, અયામુખદ્વીપની આગળ સિ’હુમુખ દ્વીપ છે. અને ગેામુખદ્વીપની આગળ વ્યાઘ્રમુખદ્વીપ છે. આ દ્રીપેાથી પશુ આગળ બીજા પણ ચાર દ્વીપેા છે. જે ઉત્તર પૌરસ્ત્યાદિ ચરમાન્તથી લવણુ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy