SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ - - - काशमविवाह इति वा पतता रूपाणि समछिनाग्नि ६५८ जीवामिगमक्ष वा' गजितमिति वा. अभ्राभावे मेंघध्वनिः. विजुयाइ वा विद्युदिति बा, अनभ्रा. विधुच्चमत्कृतिः, 'उक्कापायाइ बा' उल्कापाव इति वा' उल्का-स्वर्गाच्च्यवमानस्य देवस्य यादृशो वर्णस्तत्मशवर्णा, तस्यापातः पतनं आकाशे संमृछिताग्नि ज्वालानिपतनरूपः उक्तञ्च-'दिवियुक्तशुभफलानां पततां रूपाणि यानि तान्युल्का' इति, 'दिसादाहाइ वा दिग्दाह इति वा, कस्यांश्चिदेकस्यां दिशि छिन्नमूलाग्नि ज्वालाकरालिताकाशप्रतिमासरूपः, दिग्दाहस्य फलं यथा दाहोदिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः । यच्चारुणः स्यादपसवश्वायुः, सस्यस्य नाशं स करोति दृष्टः' ।१॥ 'णिग्यायाह वा' निर्घात इति वा-निर्घातो विद्युत्मपतनध्वनिः, 'पंसु. विट्ठीइ वा पांशुवृष्टिरिति वा गगनतो धूलिवर्षणम्, 'जुगाइ वा' यूपक इति वा, यत्र संध्याप्रमा चन्द्रप्रभा च युगपद् भवतः स यूपक इति कथ्यते सन्ध्या. प्रभाचन्द्रमभयोनिश्रत्वं यूपक इति । उक्तञ्च-'संझच्छेयावरणो, उजूदगो मुक्कदिणतिन ।' सन्ध्याछेदावरणस्नु यूपा शुक्लदिनानि त्रीणि, इतिच्छाया । स च शुक्ल. पतिपदिषु त्रिषु दिनेषु भवति तत्र सन्ध्याविभागो न लक्षितुं शक्यते स इति । गजिह-विना बादल के मेघ ध्वनि होना, विशुन-विना बादल के बिजली का चमकना, उल्कापाल-आकाश में संमूर्छिम अग्नि ज्वाला का गिरना, दिग्दाह-किसी एक दिशा में छिन्न स्चूल अग्नि ज्वाला का भयानक प्रतिभा होना, निर्यात-बिजली के पड़ने का कडाका, पांशु वृष्टि-आकाश से धूलि का गिरना, यूपक उसको कहते हैं, जिस दिन संध्या की प्रभा और चन्द्रमा की प्रभा एक साथ मिली हुई होती है जिससे संध्या का पता नहीं चलता है इसीलिये कहा 'संध्या प्रभा चन्द्र प्रभयोर्मित्वं यूपकेः' कहा भी है 'संझच्छेया वरणो०' अर्थात् संध्या छेइ-संध्याके विभाग मे आवरण हो जावे-संध्या का पता नहीं चले वही यूपक वही बालचन्द्र का दिन है वह शुक्ल पक्ष की વિજળીનું ચમકવું. ઉલકાપાત આકાશમાં સંમૂર્ણિમ અગ્નિજવાલા પડવી, દિગ્દાહ કેઈ પણ એક દિશામાં છિન્નમૂળ અગ્નિવાલાને ભયંકર પ્રતિભાસ થવો, નિર્ધાત વિજળી પડવાના કડાકા, પાંશુવૃષ્ટિ આકાશમાંથી ધૂળ પડવી, જે દિવસે સંધ્યાનો પ્રભા અને ચંદ્રમાની પ્રભા એક સાથે મળી હોય તેને ચૂપક કહે છે કે જેથી સંધ્યા થયાનું જાણી શકાતું નથી. તેથી જ કહ્યું છે કે 'सध्या प्रभा चन्द्रप्रभयो मिश्रत्वं यूपक.' मी पय ४यु छ। 'सझच्छेयावरणो०' અર્થાત્ સંધ્યાછેદ–સ ધ્યાના વિભાગમાં આવરણ આવી જાય, સંધ્યા જાણી ને શકાય, તેજ યુપક તેજ બાલ ચંદ્રને દિવસ, અને એજ શુકલ પક્ષનો પડવો વિગેરે ત્રણ દિવસમાં થાય છે. અર્થાત્ પ્રતિપદા વિગેરે ત્રણ દિવસમાં થાય
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy