SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टोका प्र.३ उ.३९.३८ एकोरुक० मनुजीवानामाकारादिकम् ६११ मृगेन्द्रः ३१, चमरः ३२ एतानि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिक शास्त्रेषु प्रशंसास्पदी भूतानि द्वात्रिंशल्लक्षणानि चान्य त्रैवंविधानि लभ्यन्ते, तथाहि-'छत्रं १, तामरसं २, धन् ३, स्थवरो ४, दम्भोलि ५, कूर्मा ६, ऽङ्कुशा ७, वापी ८, स्वस्तिक ९, तोरणानि १०, च सरः ११, एश्चाननः १२, पादपः १३, चक्रं १४, शङ्ख १५, गजौ १६, समुद्र १७, कलशौ १८, प्रासाद १९, मत्स्यौ २०, यवो २१, यूप २२, स्तूर २३, कमण्डलू २४, यवनिभृत् २५, सचामरो २६, दर्पणम् २७, ॥१॥ उक्षा २८, पताका २९, कमलाभिषेकः ३०, मुदाम ३१, केकी ३२ घन पुण्यभाजाम् । इति । 'हंससरिसगईओ' हंस सदृशगतया, हंसस्य सदृशी गतिर्गमनं यासां तास्तथा, 'कोइल मधुर गिर सुस्सराओ' कोकिलमधुरगी: मुस्वराः, कोकिलस्य यामधुरा गिरः तद्वत् सुस्वरा यासांतास्तया, 'कता' कान्ता:-कमनीयाः सर्वेषाममिमताः, 'सबस्स अणुनयाओ' सर्वस्यानु नता न कस्यापि द्वेष्याः, 'वय गय लिपलिया' व्यपगतवलिपलिता, तत्र वलि:शैथिल्य समुद्भवश्चमविकारः पलितं-जरया केशशौक्यम्-व्यपगते वलिपलिते सिरिदामाभिसे यतोरणमेइणि उदधिवर अवण गिरिधर आयंतललियगयउसभसीहचमरउत्तम पसत्यवत्तीस लक्खगधराओ' छत्र १, ध्वज, २, युग ३, स्तूप ४, दामिनी ५, पुष्प माला कमण्डलु ६, कलश ७, वापी ८, स्वस्तिक ९, पताका १०, यव ११, मत्स्य १२. कुम्भ १.३, रथवर-श्रेष्ठरथ १४, सकर १५, शुक स्थाल १६, अङ्कुश १७, अष्टा पद वीचि पूत फलक १८, सुप्रतिष्ठक-स्थापनक १९, मयूर २०, श्री दाम मालाकार आभरण विशेष २१, अभिषेक-झमलाभिषेक युक्त लक्ष्मी जिसका दो हाथियों से अभिषेक किया जाता है ऐसा चिह्न २२, तोरण-२३, मेदिनी-पृथिवी पति-राजा २४, उदधिवर-समुद्र२५, भवन आय'स ललिय गय उसभ सीहचमरउत्तमपसत्थबत्तीसलक्खणधराओ' છત્ર , ધજા ૨, યુગ ૩, સ્તુપ ૪, દામિની પ, પુષ્પમાલા કમંડલ ६, २२ ७, १८, स्व1ि3, पता १०, यव ११, मत्स्य १२, કુલ ૧૩, રથવર શ્રેષ્ઠ રથ ૧૪, મઘર ૧૫, શુકWાલ ૧૬, અંકુશ ૧૭, અષ્ટાપદ વીચિ–પૂતફલક ૧૮, સુપ્રતિષ્ઠક- સ્થાનિક ૧૯, મયૂર–મેર ૨૦, શ્રી દીમમાળાના આકારનું આભરણ વિશેષ ૨૧, અભિષેક કમલાભિષેક અભિષેક યુકત લક્ષમી કે જેને અભિષેક બે હાથથી કરવામાં આવે છે, એવું ચિહ્ન २२, २५ २३, महिनी-पी पति- २४, धि१२ प्रभु २५, मन
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy