SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका ग्रं.३ उ.३ सू.३८ एकोरुक० मनुजीनामाकारादिक ५५७ वदनकरचरणनयनमाला वर्णलावण्ययौदनविलासकलिताः नन्दनवनस्विर चारिण्य इव अप्सरसः, आश्चर्यप्रेक्षणीयाः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तासां खल भदन्त ! मनुजीनां कियति काले आहारार्थे समुत्पद्य ? चतुर्थभक्तस्याहारार्थः समुत्पद्यते ॥७०३८.। टीका-अथ युगलधर्म समानेऽपि माभूत् पक्तिभेद इति युग्मिनी स्वरूपं प्रश्नयनाह-'एगोरुय मणुईणं' इत्यादि । 'एगोरुय मणुईणं भंते' एक रुकमनुजीला भदन्त ! 'केरिसए आगारभावपडोयारे पन्नत्ते' कीदृशः-कि.माकारव: आकार भावप्रत्यवतारः स्वरूपं प्रज्ञप्तः कथित इति प्रश्ना, भगवानाह-गोयमा' इत्यादि 'गोयमा !' हे गौतम ! 'ताओ णं अणुई श्रो' ताः खलु मनुज्जः 'सुजाय सवंग सुंदरीओ' मुजात सर्वाङ्ग सुन्दय:, सुजातानि यथोक्तप्रमाणोपेतया शाश्नजन्मानि सर्वाणि अङ्गानि-शिरः प्रभृतीनि यास ताः, अतएव सुन्दर्य:-सुन्दराकाराः। 'पहाणमहिलागुणेहि जुत्ता' प्रधानमहिलागुणैर्युक्ताः-प्रधानाः ये हिलागुणा:पियंवदत्व भचिन्तानुवर्तकत्वादयस्तैर्युक्ता इति । 'अच्चंत विसप्पम ण एउम सुकुमाल कुम्मसंठियविमिट्टचलगाओ' अत्यन्त विसमृदु सुकुमार मसंस्थित 'एगोरुपमणुई णं भंते ! के रिसए आमारभाव पडोधारे पानत्ते' इत्यादि मूत्र-३८॥ टीकार्थ-हे भदन्त ! इन एकोहक द्वीप की मनुष्य स्त्रियों का रूप आदि कैसा कहा गया है ? उत्तर में प्रभुश्री गौतम स्वामी को कहते हैं-'गोयमा! तामोणं मणुईओ सुजायसव्चंगसुंदरीओ पहाण महिलागुणेहिं जुत्ता अच्चन विसप्पमाण पउन सुकुमाल कुंम संठित विसिट्ठ चलणा उज्जुमिउय पीधर निरंतर पुढ साहितंगुलीया' हे गौतन ! एकोरुक द्वीप की मनुष्य स्त्रियां यथोक्त प्रमाण में उत्पन्न हुए समस्त अंगों से विशिष्ट होने के कारण बड़ो सुन्दर होती है। प्रधान महिला गुणों से-वे प्रियंवदत्व भतीचित्तानुवर्तकत्व-प्रिय बोलनेवाली पति के विचारो को माननेवाली आदि गुणों से युक्त होती हैं। उनके दोनो पैर 'एगोरुय मणुईणं केरिसए आगारभावपडोयारे पन्नत्ते' त्यात ટીકાર્થ–હે ભગવન ! એ એકરૂક દ્વીપની મનુષ્ય સ્ત્રિનુ રૂપ વિગેરે કેવું કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે 'गोयमा ! ताओणं मणुईओ सुजायसम्बंग सुदरीभो पहाणमहिला गुणेहिं जुता अच्चंत विसप्पमाण पउम सकुमाल कुभ संठितविसिटुचलणा, उज्जुमिउय पीवर. निरंतरपुट्ट साहितगुलीया' 3 गौतम ! ४।३४ द्वीपनी मनुष्य लिया ચોક્ત પ્રમાણથી ઉત્પન્ન થયેલા સઘળા અંગોથી વિશિષ્ટ હેવ ના કારણે ઘણીજ સુંદર હોય છે. પ્રધાન મહિલા ગુણોથી એટલે કે તેઓ પ્રિય બોલવા
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy