SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस्त्र __ छाया-एकोरुक मनुजीनां भदन्त ! कीश आकारभावसत्यवतारः पवत: ? गौतम ! ताः खलु मनुज्यः सुजातसङ्गिसुन्दर्य: प्रधान-महिलागुणयुक्ता अत्यन्त विसर्पस्पन सुकुमार कूर्मसंस्थित विशिष्टचरणाः ऋजुमृदुक पीवर निरन्तर पुष्टसंहतागुलयः उन्नतरविदतलिनताम्रशुचिस्निग्धनखाः रोमरहित वृत्तलष्टसंस्थिता जघन्य प्रशस्तलक्षणाकोप्यजंघयुगलाः सुनिर्मित मुगूढजानुमंडळ सुबद्धसन्धयः कदलीस्तम्भातिरेक संस्थित निर्वग सुकुमार मृदुककोमलाविरळसमसंहितसुनातवृत्तपीवर निरन्तरोरवः, अष्टापदवीचि पट्टसंस्थित प्रशस्त विस्तीर्ण पृथुळ श्रोणयः वदनायाम प्रमाण द्विगुणित विशालमांसल सुखद जघनवरधारिण्यः वज्रविराजित प्रशस्तलक्षणनिरुदराः विश्लीवलितत्तनुनमितमध्यिकाः ऋजुकसमसंहितजात्यतनुक कृष्णस्निग्धादेयलडइललित सुविभक्त सुजातकान्तशोभमान रुचिररमणीयरोमराजयः गंगायत्त प्रदक्षिणावर्ततरङ्ग भगुररविकिरणतरुणयोधिता कोशायमान पद्मवनगम्भीर विकटनाभया अनुद्भट प्रशस्तपीनकुक्षयः संनतपाश्र्धाः सङ्गपाश्चीः सुजातपाः मित्रमात्रिकपोनरतिदपाश्चा: अकरण्डकनकरुचकनिमलसुजात निरुपहतगात्रयष्टयः काञ्चनफलश समममाण समसंहितसुजातलष्टचुचूकामेलकयमलयुगल वर्तिताभ्युम्नतरतिद संस्थितपयोधराः भुजङ्गानुपूयंतनु के गापुच्छवृत्तसमसंहित नतादेयललितबाह्यः ताम्रनखाः मांसकाग्रहस्ताः पीवरफोमलपरागुळयः स्निग्धपाणिरेखाः रविशशिशङ्खचक्र स्वस्तिक सुविभक्त भूचिरतिदपाणिरेखाः पीनोन्नतकक्षवस्तिदेशा: परिपूर्णगल्ळकपोला: चतुरङ्गुलमुप्रमाण कम्बुवरसदृशग्रीवा मांसवसंस्थित प्रशस्तहतकाः दाडिमपुप्परकाशपीवर कुञ्चित. वराघराः सुन्दरोत्तरोष्ठाः दधिदकरजश्चन्द्रकुन्दवासन्तीमृदुलाछिद्रविमकदशनाः रक्तोत्पलपत्रमृदुकसुकुमारतालुजिहा। कणकवर मृदुबकुटिलाभ्युद्गतऋजुतुङ्गनासाः शारदनवकमलकुमुदकुवलय विमुक्तदल निकर सहशलक्षणाङ्कितकान्तनयनाः पत्रक चपळायमानताम्रकोचना आनामितचापरुचिरकृष्णाभ्रराजिसंस्थितसङ्गतायत सुजा. तकृष्णस्निग्धभ्रमः आलीनप्रमाणयुक्तश्रवणाः पीनमृष्टरमणीय गण्डरेखाः चतुरस्त्र प्रशस्तसमललाटाः कौमदीरजनिकरविमलपरिपूर्णसौम्यवदना छत्रोन्नत्तोत्तमाङ्गाः कुटिळसुश्लिष्टदीर्घशिरोजाः छत्रवजयुगरतूपदामिनिकमण्डलुकलशवापीस्वस्तिकपत्ताकायवमत्स्य कूर्मरथवरमकरशुकस्थालाङ्कशाप्टापदवीज सुप्रतिष्ठकमयुरश्रीदामाभिषे तोरणमेदिन्युदधिवरमवनमिरिवरादर्शललितगजऋषभसिंह चामरोत्तमप्रशस्त द्वात्रिंशल्लक्षणधराः हंससहमतयः कोकिला धुरगीः मुस्वराः कान्ताः सर्वस्यानुनवाः व्यपगतवलिपलिताः व्यङ्गदुर्वणव्याधि दौर्भाग्यशोकमुक्ताः उच्चत्वेन च नराणां स्तोकेनोच्छ्रिताः सभावशृङ्गारागारचारुवेपार, संगतगत. इमिन-मणितचेष्टित विलाससंकापनिपुणयुक्तोपचारकुशलाः सुन्दरस्तन जघन
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy