SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ બહેર जीवाभिगमसूत्रे म्रक्षितमृगको महेम अदरुत्तरंग सिन्धुऋषभ - तामिलवंग कलिङ्ग नेलिन तन्तुमय भक्तिचित्रा वस्त्रविधि बडुपकाराभवेयुर्वर पवनोद्गताः वर्णराग कलितास्तथैव ते अनग्ना अपि द्रुमगणाः अनेकवहुविविध विस्रसापरिणतेन वस्त्रविधिनोपपेराः कुशविकुश विशुद्ध यावत्तिष्ठन्ति १०॥ सू० ३५ ॥ टीका- ' एगोदीवे' इत्यादि । ' एगोरुपदीवे तत्थ २ एकोरुकद्वीपे तत्र तत्र देशे 'वहवे चितंगा णाम दुमगणा पन्नत्ता समणाउसो' बहवोऽनेके चित्राङ्गा नाम द्रुमगणाः- कल्पवृक्षाः प्रज्ञप्ताः - कथिताः हे श्रमण आयुष्मन् ! चित्राणि - नानाविधानि अङ्गानि वस्तुविभागरूपाणि तत्संपादकत्वाद् वृक्षा अपि चित्राङ्गाः कथ्यन्ते । 'जहा से पेच्छाघरे' यथा तत् प्रेक्षागृहम् - नाटयशाला 'विचित्ते' विचि' त्रम्-नानायकारक चित्रोपेतम् अवएव 'रम्मे' रम्पम् - द्रष्टृणां मनस आल्हादजनकम्, पुनः कथं भूतं प्रेक्षागृहम् तत्राह - 'वरकुसुमदाममालुज्जले' वरकुसुम छठे कल्प के वृक्ष का वर्णन 'एगोरु दीवे तत्थ २ पहवे चित्तंगा नाम दुमगणा पण्णत्ता' इ० टीकार्थ- हे भ्रमण आयुष्मन् ! उस एकोरुक नाम के द्वीप में जगह २ 'बहवे चित्तगा नाम दुमगणा पण्णत्ता' अनेक चित्राङ्ग नाम के कल्पवृक्ष कहे गये हैं । ये कल्पवृक्ष मांगल्य के कारण मृत अनेक प्रकार के चित्रों को प्रदान करते हैं इस लिये उनके प्रदाना होने के कारण उनका नाम भी चित्राङ्ग हो गया है वे कैसे हैं उनका वर्णन करते हैं- 'जहा से पेच्छाघरे' जैसा कोई प्रसिद्ध प्रेक्षागृहनाट्यशाला हो 'विधित्ते' नाना प्रकार के चित्रों से युक्त होकर 'रम्मे' देखने वालों के मन को आहलाद देता है, और जिस प्रकार वह 'वर कुसुमदाम मालुज्जले ' हुवे छट्ठा उस्य वृक्षतु वर्षान अश्वामां आवे छे 'एगोरुग दीवे तत्थ तत्थ बहुवे चित्तंगा णाम दुमगणा पण्णचा' हत्याहि. ટીકા-ડે શ્રમણુ આયુષ્મન એ એકેક નામના દ્વીપમાં સ્થળે સ્થળે 'बहवे चित्तंगा नाम दुमगणा पण्णत्ता' चित्रांग नाभना ने यवृक्षा उडेल છે. આ કલ્પવૃક્ષો માંગલ્યના કારણભુત અનેક પ્રકારના ચિત્રા આશ્ચર્ય જનક વસ્તુ આપતા રહે છે. તેથી ચિત્રા આપનાર હૈાવાથી તેનુ નામ પણ ચિત્રાંગ એ પ્રમાણે થયેલ છે. તે કેવા છે ? તે સંબંધમાં તે વૃક્ષોનું હવે વર્ણન કર્ वामां आवे छे. 'जहा से पेच्छा धरे' प्रेम प्रसिद्ध प्रेक्षाथडे नाटउशाजा होय, 'विचित्ते' ते अने! अहारना यित्रोथी युक्त थाने 'रम्मे' हेभवावाजाना भनने अत्यंत प्रसन्नता उत्पन्न ४रे हो, भने प्रेम ते 'वरकुसुम दाम मालुज्जले' श्रेष्
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy