SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ इमैयद्योतिका ठीका प्र. ३ उ. ३.३४ एकोरुकद्वीपस्याकारादिनिरूपणम् ५११ पट्टके 'वस्थ णं' तत्र पृथिवीशिल पट्टके खलु 'बहवे एगोख्य दीवया' are ratorद्वीपकाः 'मस्सा अणुस्सीओ य' मनुष्याच मानुष्यथ 'आसयंति - जाव विहरंति' यत्र यावत्पदेन - 'सरांति चिह्नंति निसीयंति तु ति हसंति रमंति छलंति कीलंति मोर्हति पुरा पोराणं चिगाणं खुपरिक्कं नाणं सुभाणं कडाणं कम्माणं कल्लाणं फलवित्तिविसेसे पच्चणुमवमाणा' इति संग्राह्यम् छायाशेरते तिष्ठन्ति निषीदन्ति त्ववयन्ति सन्ति रमन्ते ललन्ति क्रीडन्ति मुह्यन्दि-मोहयन्ति - पुरा पौराणिकानां सुचीर्णानां सुषरिकान्तानां शुभानां कृतानां कर्मणां कल्याणं फलवृत्तिविशेषं प्रत्यनुभवन्तः, इति संग्राम् । एषामर्थः स्पष्ट एव । ' एगोरुप दीवेणं दीवे' एकोरुकद्वीपे खलु द्वीपे 'तत्थ देते तर्हि तहि बहवे तत्र तत्र देशे तत्र तत्र देशावयवे बहवोऽनेके 'उद्दालका कोद्दालका' 'उद्दालकाः वृक्षविशेषाः कोपालका अपि वृक्षविशेषाः 'कतमाचा जयमाला' कृतमालाः नतमाला नामका वृक्षविशेषाः, एवम् 'णमाला सिंगनाला संखमाला देवमाला मालगा' नर्तमालाः श्रमालाः शंखमाळाः दन्दमाला शैलमाळा: 'णाम औपपातिक सूत्र से कर लेना चाहिये 'तत्थ गं' उस शिलापट्टक पर 'बहवे एगोरुय दीषया मणुस्सा मणुस्तीओ आसति जाव विहरंति' अनेक एकोरुक द्वीपवासी स्त्री पुरुष उठसे बैठते हैं एवं लेटते आराम करते हैं और पूर्वकृत शुभ कर्मों के फलका अनुभव करते हैं 'enter दीये णं' दीवे सत्थ तस्थ देते ताएँ २, पहवे उद्दालका, पोद्दालका कतमाला नरमाला पडमाला सिंगमाला, संखमाला दंतनाला, सेलमालगा णाम दुषगणा पण्णत्ता समणाउसो' हे श्रमणायुष्मन् उस एकोरुक नामके द्वीप में जगह २ पर अनेक उद्दालक नामके वृक्ष, अनेक कोलक नाम वृक्ष, अनेक कृतमाल नाम के वृक्ष, अनेक नसमाल नाम के वृक्ष, अनेक श्रृङ्गमाल नामके वृक्ष अनेक शंखपाल नाम के वृक्ष. पालु औषपाति सूत्रमां प्रभासमल बेवु 'तत्थ णं' ते शिसायट्टम्यर 'बहवे एगोरुय दीवया मणुस्सा मणुस्खीओ आलयति जाव विहरति मे । ३४ દ્વીપમા રહેવાવાળા અનેક મનુષ્યા અને તેની સ્રર્ચા ઉઠતી બેસતી રહે છે. તેમજ સૂતી રહે છે. આરામ કરે છે. અને પહેલાં કરેલા શુભકર્માના અનુભવ रे छे. 'एगे रूयदीवेण दीवे तत्थ तत्थ देखे तहि तहि बहवे उद्दालका कोद्दालका कतमाला, नतमाला, णट्टमाला, सिंगमाला सखमाला, दांतपाला, सेलमालगो, णाम दुमगणा पण्णत्ता समणाउसो' से श्रमायुष्मन् ! श्रम ते ।३४ नामना द्वीपमां સ્થળે સ્થળે આવેલ અનેક ઉદાલક નામના વૃક્ષ, અનેક કાટ્ટાલક નામના વૃક્ષેા, અનેક કૃતમાલ નામના વૃક્ષ, અનેક નત માલ નામના વૃક્ષ, અનેક નમાલ નામના વૃક્ષેા, અનેક શગમાલ નામના વૃક્ષે, અનેક શ'ખમાલ નામના વૃક્ષે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy