SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५१० जीवाभिगमसूत्रे । वैः, सश्रीकैः सह श्रिया शोषया ये ते स श्रीकास्तैः 'समरीइपहि' समरीचिकैः वहिर्विनिर्गत किरण जालसहितैः, स उज्जोएहि' सोद्यतः- वहिव्यवस्थित प्रत्या सन्न-वस्तुस्वोमप्रकाश करोद घोसहितैः पुनश्च - एवंभूतैः - 'नाणाविह पंचबण्णेहि' नानाविधैः नानाजातीयैः पञ्चवर्णैः - कृष्णनीलादि पञ्चवर्णैः वणैः मणिभिश्च उपशोभितः स एकोरुरु द्वीपस्यान्तो बहुसमरमणीयो भूमिभाग इति । ' एवं सयणिज्जे आणियच्चे' एवं शयनीय सादृश्यमपि भणितव्यम्, तथाहि - 'आईणगरूयतूर णत्रणीय तूलफासमउए सच्चरयणामर अच्छे सहे घट्टे मट्ठे णीरए निम्नले पिंके निक्कंकडच्छाए सप्पमे सस्सिरीए स उज्जोए पासादीए दरिसणिज्जे अमिखवे पडिलवे' छाया आजिनकरुतवूर नवनीत तूळस्पर्शमृदुकः सर्वरत्नमयः अच्छः श्लक्ष्णः घृष्टः सृष्टः नीरजाः निर्मलः निष्पडूः निष्क ङ्कटच्छायः समभः सश्रीकः सोद्योतः प्रासादीयः दर्शनीयः अभिरूपः प्रतिरूपः । एतादृशो भूमिभागः प्रज्ञप्तः । ' जाव पुढविसिलावट्टगंसि' इति, अत्र यावच्छेदेन पृथियौशिलापट्टकवर्णनं ग्राह्यम् । तथाहि - 'तत्थ णं महं एक्के पुढविलाप पण्णत्ते विक्खमायाम उस्सेह सुप्पमाणे किन्हे अंजणघण किवाण कुवलयदलहर को सेब्लाग्गकेस कज्जलंगी खंजण सिंगभेदरिद्वयजंबू फळ असणगसणबंधन नीलुप्पलनिगर अयसि कुसुमप्पमासे मरणयमसारकलित्ते यणकासवणे घणे अट्टसिरे आयंसत छोदमे ईद्दामिय उसभ तुरगणरमनरविगात्राक गरिन्नररुरु सरभच मरकुंज रवणलय पडल्यभत्तिचित्ते आईणगरूप बूर वणीय तूफरिसे सीहा सणसंठिए पासाईए दरिसणिज्जे अभिरूवे पडरूवे, सि वारिसगति' इति संग्राम् एषां व्याख्या - औपपातिक सूत्रस्य पीयूपवर्पिणी टीकायां दशमे सूत्रे द्रष्टव्या, वस्मिन् तादृशे 'पुढवीमिला पहगंसि' पृथिवीशिळा शोभा वाले चमकती हुई उज्जवल फिरणों वाले प्रकाश वाले ऐसे नाना प्रकार के पांच वर्णों वाले तृणों और मणियों से उपशोभित होती रहती है 'एवं सयणिज्जे भणिदव्वे' उसकी शय्या का चिक नाई के विषय में भी वर्णन कर लेना चाहिये-जैसे आजिनक- चिकना चर्म ई बूर मक्खन तूल जैसे स्पर्श वाली कोमल तथा रत्नमय स्वच्छ चिकना घुष्ट सृष्ट निर्मल इत्यादि विशेषण वाला भूमि भाग है । 'पुढवी खिलापट्टगंसि' पृथिवी शिलापट्टक भी है सो इसका भी वर्णन - मने भदियोधी, शोभायमान थती रहे छे- 'एव' सयणिज्जे भाणियव्वे' तेना શૈય્યાની ચિકણાઈના સબંધમાં પણ વર્ણન કરી લેવુ જોઇએ જેમકે આ જીનક–ચિકણુ` ચામડું' રૂ, પૂર, માખણ, અને તૂલના સ્પર્શી જેવા કામલ તથા રત્નમય સ્વચ્છ, ચિકણા ઘષ્ટ સૃષ્ટ અને નિલ વિગેરે વિશેષ@ાવાળા भूभिलाग छे. 'पुढवी खिलापट्टग सि' पृथ्वी शिसायट्ट यछे, तो तेनु वान
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy