SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५०८ जीवाभिगमसूत्र कीदृशः स बहुसमरमणीयो भूमिमागा ? इति तस्सादृश्ये दृष्टान्तानि मदर्शयति से जहाणामए' इत्यादि से जहाणामर' स यथानामकः 'आलिंग पुक्खरेद वा' आलिङ्ग पुष्करइति बा, तत्र-आलिङ्गो मुरजो बाघ विशेषः, तस्य पुष्करं चर्मपुटकं तद्वद् अत्यन्तसमः यादव नानाविधपञ्चवर्णैस्तुणमणिभिश्च उपशोभितः स भूमिभाग इति, अत्र यावच्छदादेवानि पदानि संग्राह्याणि-'मुइंग-पुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेश या सूरमंडलेइ वा आयंसमंडलेइ का उम्भचम्मेइ वा उसभवम्मेह वा वराहपरमेइ वा सीहचम्मेइ वा दग्घचम्मेइ वा विगचम्मेइ वा दीवियचम्मेइ वा अणेगसंकुकीलगसहस्सवितते आवड पञ्चावड सेणिपसेणि सोस्थिय सोवत्थिय-पूममाणवद्धमाणमच्छंडग मकरंडाजारभार फुल्लावलि पउ. मपत्त सागर-तरंगवासंतिलय पउमलयभत्तिचित्तेहि सच्छाए सप्पभेहिं सरिसरीएहि समरीइहिं सउज्जोएहि नाणाविह पंचवण्णेहि तणेहि य मणिहि य उदसोहिए' एषां पदानामयमर्थ:-मृदङ्ग पुष्कर इतिवा, तत्र मृदङ्गो मर्दलो लोकपसिद्धस्तस्य पुष्करमिति वा एषु इति शब्दाः सर्वेऽपि स्वस्वोपमाभूत वस्तुपरिसमाप्तिधोतकार, वा शब्दो समुच्चयार्थे । एवमग्रेऽपि विज्ञेयाः ! सरः पानीयेन परिपूर्ण भृतं तडागं, तस्य तलम्-जकोपरितनोभागः, सरस्तलम् । करतलं-मसिद्धस् । चन्द्रमण्डलम्, यद्यपि तत्वदृष्टया उत्तानीकृतकपिस्थाकार-पीठप्रसादापेक्षया वृत्ता-लेखमिति तद्त्तो दृश्यमानो भागो न समदलस्तथापि प्रतिभालते समतल इति चन्द्रमण्डलो. पादानम् । सूर्यमण्डलम्, दृश्यमानसूर्यबिम्बम्, आदर्शमण्डलंदर्पणतलम् । अथ भूमि है वह आलिंग पुष्कर जैसी चिकनी और समतल वाली है आलिङ्ग नाम का वादिन उसका जो बढा हुआ चर्म पुट समतल होता है वैसा है जैसा मृदङ्ग हा मुख चिकना और समतल वाला होता है अथवा पानी से भरे हुए तालाब का पानी के उपर का भाग जैसा समतल और चिकना होता है. कर हथेली का तलिया जैसा चिकना और सम होता है चन्द्र मण्डल सूर्य मण्डल जैसा होता है आदर्श मण्डल दर्पण जैसा चिकना और समतल वाला होता है-उरभ्रथम ऊरलिया ભૂમિ છે, તે આલિંગ પુષ્કરના જેવી ચીકણી અને સમતલવાળી છે. આલિંગ નામનું વાછત્ર હેય છે. તેને મઢેલું ચામડું જેવું સરખું હોય છે, તેવી સમતલ સરખા તળીયાવાળી હોય છે. મૃદંગનું મુખ જેવું ચિકણું અને સમતલ હેય છે, તેવી સમતલ હોય છે. અથવા પાણીથી ભરેલા તળાવના પાણીને ઉપરનો ભાગ જે સમતલ અને ચિકણે હોય છે, અથવા હાથના તળીયા જે ચિકણે અને સમ હોય છે. ચંદ્રમંડળ અને સૂર્યમંડળ જેવા હોય છે, આદર્શમંડલ અર્થાત્ દર્પણ જે ચિકણે અને સમતલ હોય છે. ઉપભ્રમ -
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy