SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.३ उ.३.३४ पकोरुकद्वीपस्याकारादिनिरूपणम् धणिय उज्ज्वालित तिमिरमर्दकं कनकनिकरकुसुमित पारिजातकवनप्रकाशं कनकमणिरत्नविमलमहा ई त पनी यो ज्वलविचित्र - दण्डादिपिकाभिः सहसा प्रज्वलितोच्छ्रायित स्निग्धतेजोदीप्यमान विमल ग्रहगण सममाभिः वितिमिरकर सूर्य प्रतोद्यतदीप्यमानामिः जालोज्वलमहसिताभिरामाभिः शोभमाना तथैव ते दीपशिखा - अपि द्रुमगणाः अनेक बहुविधदिवसापरिणतेन उद्योतविधिनोपपेताः फलै पूर्णा विलन्ति कुशविकुरा विशुद्धवृक्षमूला यादत्तिष्ठन्ति ४ । एकोकद्वीपे तर बहवो ज्योतिषिका नाम द्रुमगणाः घज्ञताः श्रमणायुष्मन् | यथा अद्वितशरसूर्यमण्डल पर दुल्कासहस्रदीव्य दिद्युज्जाल हुतवह निर्धूमज्वलितनिर्मात ततस तपनीय किंशुकाशोकजपाकुसुमविमुकुलित पुञ्जमणिरत्न किरणजात्य हिगुलक निकररूपातिरेकरूपा स्वचैव ते ज्योतिषिका अपि द्रुमगणा अनेक विविधविसापरिणतेन उद्योत विधिनोपपेताः सुखलेइया मन्दलेश्या मन्दारपलेश्या कूटानीव स्थानस्थिता अन्योन्य समवगाढाभिर्लेश्याभिः स्वकया प्रभया स्वदेशे सर्वतः समन्तात् अवभासते उद्द्योतन्ते घमासन्ते कुशविकुशविशुद्ध वृक्षमूला यावतिष्ठन्ति ॥ सू० ३४ ॥ टीका- ' एगोरूप दीवस्स णं संते !" इत्यादि । 'गोरूप दीवस्स णं भंते । दीवस्स' एकोरुकद्वीपस्य खलु भदन्त । द्वीपस्थ 'केरिसो' कोदृशः 'आयारभाव पडीयारे' आकार भावमत्यवतारः - भूम्यादिस्वरूपप्रकार ः 'पण्णत्ते' मज्ञप्तः कथितः, भगवानाह - 'गोयमा' हे गौतम! 'एगोरूय दीवस्स णं दीवस्स' एकोरुकद्वीपस्य खलु द्वीपस्व 'अंतो बहुसमरणिज्जे भूमिभागे पण्णत्ते' अन्तः मध्यभागे बहुतमरमणीयोऽतिरमणीयः समी भूमिभागः प्रज्ञतः - कथितः । अथ ५०७ 'गोरुवदीवस्त संते दीवस्त' इत्यादि । टीकार्थ- श्रीमतमस्वामी ने प्रसुश्री से ऐसा पूछा है कि 'एगोरुय दीवस्त्र णं भते ! दीवस्स केरिले आगार भाव पडोबारे पण्णत्ते' हे भदन्त ! एकोरुक नामके द्वीप का आकार भाव प्रत्यवतार भूमि आदि का वर्णन कैसा किया गया है। इसी विषय की उपमा वाचक पदों द्वारा प्रकट करते हैं-' से जहा नामए आलिंग पुक्खरेचा' इत्यादि । वहाँ की जो 'एगोरुय दीवस्त्रणं भवे ! दीवस्स' छत्याहि ३४ टीडअर्थ-श्रीगौतमस्वाभीमे अनुश्रीने येवु पूछयु छे 'एकोरुयदीव स्व णं भवे ! दीवस्स केरिसे आगारभाव पडायारे पण्णत्ते' हे लगवन् ! નામના દ્વીપના આઠાર ભાવપત્યવતાર અર્થાત, ભૂમિ વિગેરેનુ' વધુ ન કેવી રીતે કરવામાં આવેલ છે? આજ વિષયને ઉપમાવાચક પદ્મા દ્વારા પ્રગટ ४२षाभां आवे छे. 'से जहा नामए आलिंग पुखरे वा' इत्याहि त्यांनी
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy