SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ AND प्रमेयधोतिका काम.३ ७.३ ७.३३ दाक्षि० मनुष्याणामेकोरुकद्वीपवर्णनम् ४९७ भाणियठवं, तणाणयवाणगंधफासो, सहोतणाणं, वावीओ उप्पायपव्वया पढवीसिलपट्टगाय भाणियवा जाव तत्थणं वह वाणमंतरा देवा य देवीओ य आसयंति जाब विहरति ।सू०३३। छाया-कुत्र खलु भदन्त दाक्षिणात्यानाम् एको रुकमनुष्याणाम् एकोरुकद्वीपको नाम द्वोपः प्रज्ञप्तः ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे क्षुल्ल हिमवतो वर्षधरपर्वतस्योत्तरपौरस्त्यात् चरमान्तात् कवणसमुद्रं त्रीणि योजनशतानि अवगाह्य अत्र खलु दाक्षिणात्यानामेकोरुकमनुष्याणाम् एकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः त्रीणि योजनशतानि आयामविष्कम्भेण, नवएकोन पश्चा शानि किश्चिद्विशेषेण परिक्षेपेण, एकया पद्मवरवेदिकया एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः । सा खलु पद्मवरवेदिका अष्टयोजनानि ऊर्ध्वमुच्च स्वेन पञ्चधनुः शतानि विष्कम्भेण एकोहकद्वीपं समन्तात् परिक्षेपेण प्रज्ञप्ता । तस्याः खलु पद्मवरवेदिकाया अयमेर द्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा वज्रमयी नेमिः, एवं वेदिकावर्णको यथा राजप्रश्नीये तथा भणितव्यः । सा खल्लु पद्मवरवेदिका एकेन वनषण्डेन सर्वतः समन्तात् संगरिक्षिप्ता । तत् खलु वनषण्डं, देशोने द्वे योजने चक्रवालविष्कम्भेण वेदिकासयेन परिक्षेपेण प्रज्ञप्तम् । तत् खल्लु वनखण्डं कृष्णं कृष्णावभासम्, एवं यथा राजप्रश्नीये वनषण्ड वर्णक स्तथैव निरवशेषं भणितव्यः । तूणाश्च वर्णगन्धरूपर्शः, शब्द स्तृणानां वाप्पा, उपपात. पर्वताः पृथिवी शिलापट्टकाश्च भणितव्याः यावत् तत्र खल्छु बहवो वानव्यन्तरा. देवाश्च देव्यश्च आसते यावद्विहरन्ति ॥मू०३३॥ टीका-'कहि णं भंते' कुत्र-कस्मिन् स्थाने भदन्त ! 'दाहिणिल्लाणं एगोरुयमणुस्साणं' दाक्षिणात्यानाम् एकोरु मनुष्याणाम् इह एकोरु कादयो मनुष्याः शिखरि पर्वतेऽपि विद्यन्ते, ते च मेरोरुत्तरदिग्वर्तिन इति तव्यवच्छेदार्थ दाक्षि अष दक्षिण दिशा के एफोरुक मनुष्यों के एकोरुक द्वीप के विषय में कहते हैं-'कहि णं भंते ! दाहिगिल्लाणं एगोरुष मणुस्सा णं इत्यादि टीकार्थ-श्रीगौतम ने प्रभुश्री से ऐमा पूछ। है-'कहि पं भंते ! दाहि जिल्लाणं एगोरुघमनुस्साणं एगोरुपदीवे णामं दीवे पन्नत्ते' हे भदन्त ! હવે દક્ષિણ દિશાના એકેક મનુષ્યના એકેરૂક દ્વીપના સંબંધમાં अपामा मा छे. 'कहिणं भवे । दाहिणिल्लाणं एगोरूय मणुस्साणं' त्याह टीय-श्रीगीतभस्वाभास प्रभुश्रीन मे ५७यु ४ 'कहि णं भवे ! दाहिणिल्लाण' एगोरुयमणुस्साण' एगोरुयदीवे णाम दीवे पण्णत्ते' सन् क्षिय जी० ६३
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy