SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ १९६ जीवाभिगमन चतुष्कम् ४ । अश्वकर्णादयत्वारः पश्चमं चतुष्कम् ५ । उल्कामुखादयश्ववार षष्ठं चतुष्कम् ६ । घनदन्तादयश्चत्वारः सप्तमं चतुष्कम् ७। इति सप्त चतुष्काणि मिलित्वाऽष्टाविंशतिरन्तरद्वीपा: सन्तीति ।मु० ३३॥ अथ दाक्षिणात्यैकोरुकमनुष्याणामेकोरुकीपं पिपृच्छिषुरिदमाह-'कहिणं भंते' इत्यादि, मलम्-कहिणं भंते ! दाहिणिल्लाणं एगोरुय मणुस्तासं एगोरुय दीवे णमं दीवे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरस्थिंमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता एत्थणं दाहिणिल्लाणं एगोरुय मणुस्साणं एगोरुय दीवे णामं दीये पण्णत्ते, तिन्नि जोयणसयाई आयामविश्खंभेणं, नत्र एगूगपण जोयणसयाई किंचि विसेसेणं परिवखेत्रेणं, एगाए पउभवरवेइयाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते। साणं पउमबरवेइया अट्ट जोयणाई उद्धं उच्चत्तेणं, पंच धणुसथाइं विक्खंभेणं, एगोरुयं दीवं समंता परिवखवणं पन्नत्ता। तीलेणं पउमवरवेइयाए अयमेयारूवे वण्णावासे पन्नत्ते, तं जहा- बरामया निम्मा एवं वेइया वण्णओ जहा रायपसेणईए तहा भाणियबो| साणं पउमवरवेइया एगेगं वणसंडेणं सव्वओ समंता संपरिक्खित्ता। सेणे वणसंडे देसूणाई दो जोयणाई चम्चालविक्खंभेणं वेइयासमेणं परिक्खेवणं पण्णत्ते, सेणं वणसंडे किण्हे किण्हाभासे, एवं जहा-रायपलेणईए वणसंडे वण्णओ तहव निरवसेसं वहां के मनुष्यों का नाम भी एकोरुक आदि कह दिया गया है जिन प्रकार पंचाल आदि देश वासी पुरुष को पश्चाल शब्द से व्यवहार में कह दिया जाता है ।। मुत्र ३३॥ પ્રમાણે ત્યાંના મનુષ્યના નામે પણ એકરૂક વિગેરે પ્રકારથી કહ્યા છે. જેમ પંચાલ વિગેરે દેશમાં રહેવાવાળા પુરૂષને વ્યવહારમાં પાંચાલ વિગેરે પ્રકારથી કહેવામાં આવે છે. તે જ પ્રમાણેનું આ કથન છે. સૂ. ૩૩ છે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy