SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ अमेयधोतिका टीका प्र.३ २.३ १.३० समेदपृथिव्या स्थित्यादिनिरूपणम् ४६३ भवनं सा कायस्थितिः । तत्र जीव इति 'पाणधारणे जी पति-प्राणान् धारयति इति जीवः, प्राणाश्च द्विविधाः द्रव्यप्राणा: मात्रमाणाच, तत्र द्रव्यमाणा इन्द्रियप्रभृतयः, तदुक्तम्-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छगस नि शसमथान्य. दायुः । प्राणाः दशैते भगवद्विरुक्तास्तेषां चियोजीकरणं तु हिंसा ।। इति । भावपाणास्तु ज्ञानादयः तैः करणभूतैस्तान्. आश्रित्य तदपेक्षया मुक्तोऽपि मुक्ति स्थितोऽपि जीवः जीवति, जीवः जीति, व्यपदिश्यते, तस्य द्रव्यमाणा भावेऽपि जो प्राणों को धारण करता है वह जीव है प्राण द्रध्य प्राण और भाव माण के भेद से दो प्रकार के कहे गये है पांच इन्द्रिय मन वचन काय ये तीन बल, आयु और श्वासोच्छ्वाम थे दस प प्राण है एवं ज्ञान दर्शन सुख और वीर्य ये चार भाव प्राण है कहा भी है 'पञ्चेन्द्रियाणि त्रिविधं लंच उच्छ्वास निःश्वोसमथान्यदायुः, प्राणा दशैते भगवद्भिक्तास्तेषां शियोजी करणंतु हिंला ॥१॥ 'ज्ञानादयस्तु भाव प्राणा मुक्तोऽपि जीवति सहि' इति । पांच इन्द्रियाँ श्रोत्रेन्द्रियादि, तथा मनोबल, बचनचल और कायघल ये तीन बल, तथा श्वासोच्छ्वास और आयु, ये दल प्राण कहे गये हैं। यहां पर सामान्य से प्राणों का ग्रहण हुआ है अतः हर प्राण और भाव प्राण इन दोनों का ही ग्रहण आजाना है इस तरह से जब यह विचार किया जाता है कि 'जीव जीवन रूप अवस्था में सब तक रहता है तो यही प्रभु श्री की ओर से उत्तर मिलना है कि हे गौतम ! जीव जीवन रूप अवस्था में सर्वकाल रहता है ऐमा एक भी દિવ્ય પ્રાણ અને ભાવ પ્રાણના ભેદથી પ્રાણુ બે પ્રકારના કહેલ છે. પાંચઈ દ્રિય, મન, વચન અને કાય આ ત્રણ બળ આયુ અને શ્વાસોચ્છવાસ આ દસ દિવ્ય પ્રાણ છે. અને જ્ઞાનાદિ ભાવ પ્રાણું છે. કહ્યું પણ છે કે 'पञ्चेन्द्रियाणि त्रिविध बलंच उच्छवास निःश्वास मथान्यदायुः प्राणा दशते भगवद्भिक्ता स्तेपां वियोजी करणतु हिंसा ।। ज्ञ'नादयस्तु भावप्राणा मुक्तोऽपि जीवति स हि इति પાંચ ઈદ્રિયો શ્રોત્રેન્દ્રિય વિગેરે. તથા મનેબલ, વચનબલ અને કાયખલ આ ત્રણ કલ તથા શ્વાચ્છવાસ અને અયુ આ દસ પ્ર ણ કહ્યા છે અહિયાં સામાન્ય પણાથી પ્રાણે હુણ કરાયા છે. તેથી દ્રવ્યપ્ર ણ મને ભ મ ણ આ બને પણ ગ્રહણ થઈ જાય છે. આ રીતે જ્યારે એ વિચાર કરવામાં આવે કે “જીવ જીવન રૂપ અવસ્થામાં કયાં સુધી રહે છે? તે તેને ઉત્તર પ્રભુશ્રી તરફથી એજ મળે છે કે હે ગૌતમ! જીવ, જીવનરૂપ અવસ્થામાં સદા
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy