SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ शत एतावताना, एकस्य दलले व्यशीति, देवे' स- प्रमेयद्योतिका टीका प्र.३ उ.३ २.२८ स्वस्तिकादि विमाननिरूपणम् ५ ___ एतावत्परिमिते क्षेत्रे एव तस्मिन् सर्वोत्कृष्टे दिवसेऽस्तमुपयाति सूर्य:, तंत एतरक्षेत्रम् उदयास्तमितक्षेत्रयोदिकत्वेन द्विगुणी कृतमुदयास्तमयान्तरालममाणे भवति, तच्चैतावत्-चतुर्नवतिः सहस्राणि पश्चशतानि षविंशत्यधिकानि योजनाना मेकस्य च योजनस्य द्वाचत्वारिंशत् षष्टिभागाः (९४५२६-४३) इति । एतावत् क्षेत्रम् अवकाशान्तराणां त्रिकत्वेन त्रिशुणीकृतम् जायते द्वेलक्षे त्र्यशीतिः सहस्राणि पञ्चशतानि अशीत्यधिकानि योजनानाम्, एकस्य योजनस्य च षट्षष्टि भागा: (२८३५८००) इति एतावतारिमितं देवस्यैकं परिभ्रमणक्षेत्र भवेत् । 'से देवे' सः- पूर्वोक्त क्षेत्रपरिभ्रमणशक्तिसंपन्नो विवक्षितो देवः 'ताए' तयासकलदेवजनमसिद्धया 'उकिटाए' उत्कृष्टया 'तुरियाए' त्वरया 'जाव दिवाएं' चपलया चण्डया शीघ्रया उद्धतया जवना छेऊया दिव्यया 'देवगईर' देवगत्या 'पोतीषयमाणे वीतीवयमाणे' व्यतित्र जन् व्यतिव्रजन्-गच्छन् गच्छन् 'जाब एंगाई करने पर चौरान हजार पांच सौ छब्बीस योजन और एक योजन के बयालीस लाठिया भाग (९४५२६१४) इतने योजन क्षेत्र का परिमाण हो जाता है। यह एक अबकाशान्तर परिमाण है, ऐसे यहां तीन अवकाशान्तर होने से इस क्षेत्र परिमाण को निगुणा करने पर अट्ठाईस लाख तीन हजार पाँच सौ अस्ली योजन और एक योजन के छह सठिया भार (२८३५८०६.) योजन क्षेत्र जो हो जाता है वह एक देवका एक एक विक-श्रमण होता है लेणं देवे' वह देव एक वार में इतने क्षेत्र तक परिभ्रमण करने के सामर्थ्य वाला कोई एक देव 'ताए उक्किट्ठाए तुरियाए जाब दिव्याए' अपनी उस सफल देव प्रसिद्ध उस्कृष्ट स्वरायुक्त चपल, चंड, शीघ्र, उद्धत, जवन, छेश और दिव्य 'देव गईए' देव गति ઉદય ક્ષેત્ર અને અસ્તક્ષેત્ર એમ બે ક્ષેત્ર હોવાથી બમણ કરવાથી ચોરાણુ હજાર પાંચસો છવીસ યોજન અને એક યોજના બેંતાલીસ સાઠિયા ભાગ (૯૪૫૨૬૩) આટલા યોજના ક્ષેત્રનું પ્રમાણુ થઈ જાય છે. આ અવકાશાન્તર પ્રમાણ છે. અહિંયા એવા ત્રણ અવકાશાન્તર હોવાથી આ ક્ષેત્ર પરિણામને ત્રણ ગણા કરવાથી અઠયાવીસ લાખ ત્રણ હજાર પાંચસો રોજન અને એક એજનના છ સાઠિયા ભાગ (૨૮૩૫૮૦) જન ક્ષેત્ર જે થાય છે, તે એક हेरना मे विभ अर्थात भ्रम थ:य छे 'से ण देवे' त पारमा આટલા ક્ષેત્ર સુધી પરિભ્રમણ કરવાના સામર્થ્ય વાળા કેઈ એક દેવ “ उक्किट्ठाए तुरियाए जाव दिव्वाए' पातानी त तदेव प्रसिद्ध ट, स्प युत, २५स, न्य' २08 God पन, छ भने दिव्य देवगईए' देवतिया -
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy