SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४३४ जीवामिगमसूत्रे मण्डले वर्त्तमानः सूर्यो यावति क्षेत्रे उदेति यावति च क्षेत्रेऽस्तमुपयातीति, उदयक्षेत्रमस्तक्षेत्रं चाधिकृत्य यावत्परिमितं क्षेत्र भवति एतावत्प्रमाणं क्षेत्र मेकस्यावकाशान्तरस्य जायते प्रत्येक मेतावत्प्रमाणमधिकृत्य त्रीणि अवकाशान्तराणि सन्ति अत उदयक्षेत्रमस्तमितक्षेत्र चाधिकृतं क्षेत्रद्वयं प्रत्येकमवकाशान्तराणां त्रिकत्वेन त्रिगुणं कर्त्तव्यमिति भावः । ततः किमित्याह - 'अगस्त देवस्स एगे विकमे सिया' अरत्येककस्य देवस्यको विक्रमः - 'क्रमणदविक्षेपे' इतिधातोः क्रमणं क्रमः, विशेषेण क्रमः विक्रमः परिभ्रमणचक्रं त्रिगुणीकृत सूर्योदयास्तमित क्षेत्रप्रमाण मार्गपरिभ्रमणरूपः स्यात् अस्त्येतद् बुद्धचा परिभावनीयमेतद्यथेकस्य विवक्षितस्य देवस्यैकः पूर्वोक्तप्रकारको विक्रमो भवेत् । तत्र जम्बूद्वीपे सर्वोत्कृष्टे दिवसे एतावत् परिमिते क्षेत्रे सूर्य उदेति, तथाहि - सप्तचत्वारिंशत्सहस्राणि द्वेशये त्रिपष्टयधिके योजनाना मेकस्य च योजनस्य एकविंशतिः पष्टिभागाः (४७२६३ - १०) तदुक्तम् -- 'सीयालीससहरसा दोण्णिसया जोयणाण तेवडी । इगवीसह भागा कक्कडमासंसि पेच्छनरा ॥१॥ सप्तचत्वारिंशत्सहस्राणि द्वेशते योजनानि विषष्टिः । एकविंशतिः षष्टिभागाः कर्कटमासे मेक्षन्ते नराः ||१|| इतिच्छाया | सर्वोत्कृष्ट दिन में वर्क संक्रान्ति के प्रथम दिन में सैंतालीस हजार दो सौ तेसठ योजन और एक योजन के इक्कीस सातिया भाग (४७२६३३) योजन दूर से सूर्य दिखता है जैसे कहा है 'सीपोलीस सहस्सा दोण्णिा जोयणाण तेवडी' इगवीस सहिभागा कक्कडना संमि पेच्छनरा ॥ १ ॥ अब सैंतालीस हजार दो सौ तेंसठ योजन और एक योजन और एक योजन के इक्कीस साठिया भाग (४७२६३१२) इतने योजन परिमित क्षेत्र को सूर्य के उदय क्षेत्र और अस्त क्षेत्र ऐसा दो क्षेत्र होने से दूना માં અર્થાત્ કસ ક્રાન્તિના પહેલા દિવસે ૪૭૨૬૩૧ સુડતાલીસ હજાર ખસે ત્રેસઠ ચેાજન અને એક ચેાજનના એક વીસ સાતિયા ભાગ ચૈાજન દૂરથી सूर्य देयाय छे. प्रेम छे 'सीयालीसहस्सा दाण्णिसया जोयणाण तेवट्ठि" 'गवीसा खट्टिभागा कक्कडमासंमि पेच्छनरा ॥१॥ સુડતાલીસ હજાર મસેા ત્રેસઠ યોજન અને એક યોજન તથા એક યોજન એક વીસ સાહિયા ભાગ ૪૭૨૬૩ આટલા યોજનના ક્ષેત્રને સૂર્યનું
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy