SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जीयामिगमको कालो १ महाकालो २ रौरवो ३ महारौरवो ४ ऽमतिष्ठान: ५ अस्ति खलु भदन्त । एतस्या रत्नप्रभायाः पृथिव्या अधो धनोदधीति वा, घनवात इति वा, वनुवात इति वा अवकाशान्तरमिति वा ? हन्त, अस्ति । एवं यावद्धः सप्तम्या: ॥३॥ टीका-'इमीसे णं भंते' एतस्यां खल भदन्त ! 'ररणप्पमाए पुढवी रत्नप्रभा नारक पृथिव्याम् 'फेवड्या' किरान्ति कियसंख्यकानि 'निरयावास. सयसहस्सा पन्नत्ता' निरयावासशतसहस्राणि प्रज्ञतानि-कथितानीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तीसं नीरयावाससयसहस्सा पन्नत्ता' त्रिशनिरयावा सशतसहस्राणि प्राप्तानि, रानप्रमापृथिव्यां शिल्लक्षपरिसिता नैरयिकावासा भवन्तीत्यर्थः 'एवं एएणं मिलावण' एवमेतेनाभिलापेन 'सन्यासि पुच्छा' सर्वासा नारक पृथिवीन पृछा, सर्वा एव अघ सूम्मकार प्रत्येक पृथिवी में जितने नरकावास है उनकी संख्या प्रकट करते हैं 'इमीसे णं भंते ! रयणप्पभाए पुढवीए'-इत्यादि । टीक्षार्थ-गौतम ने प्रभुश्री से ऐसा पूछा है-'इमीसे गं भंते !'हे भदन्त ! इस 'रयणप्पभा पुढवीए' रत्नप्रभा पृथिवी में केवया निरस्या. वाससयसहस्सा पन्नत्ता' कितने लाख नरकावास कहे गये हैं ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं-'गोयमा! तीसं निरयावाससपसहस्सा पभत्ता' हे गौतम ! इस रत्नप्रभा पृथिवी में तीस लाख नरकावास कहे गये हैं। 'एवं एएणं अभिलावेणं सव्वेसि पुच्छा' यहां 'जाव अहे सत्तमाए' इस आगे आनेवाले पदका यहां संबंध है। इसी प्रकार से शराप्रभा पृथिवी से लेकर अधः सप्तमी पृथिवी पर्यन्त समस्त पृथि હવે સૂત્રકાર પ્રત્યેક પૃથ્વીમાં જેટલા નરકાવાસ છે. તેની સંખ્યા प्रट ४२ छ, 'इमीसे णं भंते रयणप्पभाए पुढवीए' त्यादि ___ -भीतभस्वामी प्रभुने मे पछे छे । 'इसीसे णं भंते !' भगवन् मा 'रयणप्पभा पुढवीए' २त्नमा पृथ्वीमा केवळइया निरयावाससयसहस्सा पमत्ता' કેટલા લાખ નરકાવાસે કહેવામાં આવ્યા છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ स्वामी ४ छ 'गोयमा! तीस निरयावाखसयसहस्सा एण्णत्ता' गौतम! मा २८नमा पृथ्वीमा श्रीस म ना२४ावासे ४ह्या छे. 'एवं एएण अभिकावेणं सव्वेसि' पुच्छा' माडिया 'जाव अहे सचमाए' मा भागना पहाना અહિયા સંબંધ છે. એ રીતે શર્કરા પ્રભા પૃથ્વીથી લઈને અધઃસપ્તમી પૃથ્વી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy