SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ - प्रमेयद्योतिका टीका प्र.३ २.३ प्रतिपृथिव्याः नरकावाससंख्यानिरूपणम् १७ प्रज्ञप्ता ? गौतम ! एकाकारा एकप्रकारका प्रज्ञप्ता, पङ्कपमा खल भदन्त ! पृथिवी कतिप्रकारा प्रज्ञप्ता ? गौतम ! एकाकारा-एकमकारा प्रज्ञप्ता इत्यादि रूपेण यावद् अधः सप्तम्या प्रश्न मुत्तरश्च स्वर में व निर्माय विज्ञातव्यमिति ॥२॥ सम्प्रति-प्रतिपृथिवी नरकावाससंख्या प्रतिपादनायाऽह 'इमीसे ण' इत्यादि, मूकम्-इमीले णं मंते ! रपणप्पभा पुढवीए केवइया निरयावासलयसहस्सा पन्नता ?। गोयमा! तीसं निरयावाससयसहस्सा पन्नत्ता ? एवं एएणं अभिलावेणं सव्वासि पुच्छा, इमा गाहा अणुगंतव्बातीसा य पणवीसा पण्णास दसेव, तिषिण य हवंति । पंचूण लयतहल्सं पंचेव अणुत्तरा गरगा ॥१॥ जाव अहे सत्तमाए पंच अणुत्तरा महइमहालया महागरगा पन्नत्ता तं जहा-काले१, महाकाले२, रोरुए३, महारोरुए४, अपइटाणं५। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे घणोदहीति वा घणवाएइ वा तणुवाएई वा ओवासंतरेइ वा? हंता अस्थि एवं जाव अहे सत्तमाए ।सू०३॥ __छाया-एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां कियन्ति निरयावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! निशन्निरयावासशतसहस्राणि प्रज्ञप्तानि । एव मेतेनाभिलापेन सर्वासां पृच्छा, इमा गाथा अनुगन्तव्या त्रिंशच्च पञ्चविंशतिः पञ्चदश दशैव, प्रयश्च भवन्ति । पश्चोनशतसहसं पञ्चैवानुत्तरा नरकाः ॥१॥ यावदधः सप्तम्यां पश्चानुत्तरा महन्महाळया महानरकाः मज्ञप्ताः, तद्यथापङ्कप्रभा पृथिवी हे भदन्त ! कितने प्रकार की कही गई है ? हे गौतम ! पङ्कप्रभा पृथिवी एक प्रकार की ही कही गई है। इत्यादि रूप से यावत अधः सप्तमी पृथिवी तक स्वयं ही प्रश्न कर के उसका उत्तर कर लेना चाहिये ॥स्व० २॥ ભગવાન પંક પ્રભા પૃથવી કેટલા પ્રકારની કહી છે? ઉત્તરમાં પ્રભુ કહે છે કે ગૌતમ! પંકપ્રભા પૃથ્વી એક પ્રકારની જ કહી છે. ઈત્યાદિ પ્રકારથી યાવત અધઃસપ્તમી પૃથ્વી સુધી પિતેજ પ્રશ્ન કરીને તેને ઉત્તર સમજી લેવું જોઈએ. તે સૂ. ૨ | जी०३
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy