SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीकाप्र.३ उ.२ सू.२३ नरकेषु पृथिव्यादि स्पर्शस्वरूपम् ३५१ सर्वमहती वाहल्येन सर्व क्षुल्लिका सर्वान्तेषु किमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दोच्चाणं पुढवी जाव सब्दवखुइडिया सन्चंतेम' द्वितीया खलु पृथिवी यावत् वतीयां पृथियों प्रतीत्य सर्वमहती बाहल्येन सर्व क्षुल्लिकैव भवति सन्तेिषु इति । 'एवं एएणं अभिलावेणं जाव' एम् एतेनाभिलापेन-पूर्वकथितप्रकारेण, यावत्-इति पष्ठ पृथिव्याः प्रश्न पर्यन्तं वाच्यम् । Staya नाम षष्ठ पृथिवी प्रश्नो यथा-'छट्ठिया णं भंते ! पुढवी अहे सत्तसं पुढदि पणिहाय सव्यमहलिया बाहल्लेणं सदखुइडिया सव्वं तेछ ?' छाया-षष्ठी ग्वल भदन्त ! पृथिवी अधः सप्तमी पृथिवीं प्रणिधाय सर्वमहती बाहल्येन सर्वक्षुद्रिका सदा तेषु ? इति प्रश्नवाक्यपर्यन्तं यास्पदेन संग्राह्यम् । भगवानुत्तरमाह-'छट्टिया पुढी' इत्यादि, 'छट्टिया पुढत्री अहे सत्तमं पुढवि पणिहाय जाव सबक्खुडिया सम्बतेसु' षष्ठी-तमः प्रभा पृथिवी अधा सप्तमी पृथिवीं प्रणिधाय-प्रतीत्य यावत् सर्वमहतीबाहल्येन सर्वक्षुद्रिका सर्वान्तेषु भवतीति । 'इमीसे णं भंते ! रयणप्पभाए पुढवीए' एतस्यां खल्ल भदन्त ! रत्नप्रभायां पृथिव्याम् 'तीसाए णरयावाससयसहस्से मु' त्रिशति नरकावासशतसहस्रेषु 'इक्क• मिकसि निरयवासंसि' एकैकस्मिन् नरकावासे मतिनरके इत्यर्थः 'सम्वे पाणा' सर्वे प्राणाः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः 'सव्वे भूया' सर्वे भूताः वनस्पतिकायिकाः, 'सम्वे जीचा' सर्वे जीवाः पञ्चेन्द्रियाः 'सव्वे सत्ता सर्वे सत्त्वाः पृथिवीकायिकादयः, । है एक राजू असंख्यात सहस्र योजन का होता है इसी बात को भगवान ने इसी सूत्र की इसी तीसरी प्रतिपत्ति में पहले कह चुके हैं वह पाठ टीका में देखलेना चाहिये। 'इमीले णं भंते ! रयणप्पभाए पुढवीए' हे भदन्त ! इस रत्नप्रभा पृथिवी में जो 'तीलाए गरयावाससयसह. स्सेसु' तीस लाख नरकाबान है उनमें 'इकमिकसि निरया वासखि एक २ नरकावास में 'सव्वे पाणा सत्वेभूया' समस्त प्राणी दीन्द्रियतेन्द्रिय और चौईन्द्रिय प्राणी समस्त वनस्पतिकाधिक भून 'लव्ध जीवा' समस्त जीव-पंचेन्द्रिय 'सव्वे सत्ता' एवं समस्त पृथिवी कायिक પ્રમાણુ અસંખ્યાત સહસ્ત્ર જનનું હોય છે. એજ વાતને ભગવાને આ સન્ન ની આ ત્રીજી પ્રતિપત્તીમાં પહેલાં કહેલ છે. એ પાઠ સંસ્કૃત ટીકમાં જોઈ લે. ___'इमोसे गं भंते ! रयणप्पभाए पुढवीए' है भगवन् ! | नाना पृथ्वीमा २ 'तीसाए नरयावाससयसहस्सेसु' त्रीस सास नवास छ तेमां इक्कमिकसि निरयावाससि' मे मे न२४वासभा 'सव्वे पाणा सव्वेभूया' सघणा प्रारिया એટલે કે દીન્દ્રિય, તેઈન્દ્રિય,અને ચૌઈન્દ્રિય પ્રાણી સઘળા વનસ્પતિ કાંયિક भूते। 'सव्वजीवा' संघाव पयन्द्रिय छ। 'सव्वे सचा' भने सपा पृथ्वी
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy