SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ जीवामि नमसूत्रे अत्र गाथोक्त सहस्रयोजनसंख्या लक्षयोजनोपरि विज्ञेया । नारक पृथिवीनामायामविष्कम्भप्रमाणं रत्नप्रभा पृथिवीत आरभ्याग्रे - ग्रे प्रत्येक पृथिव्याः प्रमाणमेकैकरज्जुरूपमधिकमधिकं भवति यावद् अधः सप्तमी यथा प्रथमा रत्नप्रभा पृथिवी आयामविष्कम्भाभ्यामेक रम्जुप्रमाणा, द्वितीया द्विरज्जुपमाणा, तृतीया त्रिरज्जुममाणा, चतुर्थी चतुरज्जुममाणा, पञ्चमी पञ्च रज्जुप्रमाणा, षष्ठी पहू रज्जुप्रमाणा, सप्तमी सप्तरज्जुममाणा । रज्जुश्व असंख्यातसहस्रयोजनममाणो भवति, अतोऽत्रैव तृतीयप्रतिपत्तौ पूर्वमुक्तम्- 'इमाणं भंते! रयणमा पुढची केवइया आयाम विक्खंभेणं पण्णत्ता ? गोयमा ! असंखेज्नाइं जोयणसहस्सा आयामविवखमेणं । असंखेज्जाई जोयणसहस्साई परि क्खेवेण पण्णत्ता, एवं जाव असत्तमा' इति । अत एव पूत्र पूर्वा पृथिवी अमा ग्रेन पृथिव्यपेक्षया सर्व क्षुद्रिका, इत्युक्तम् 1 'दोच्चाणं भंते! पुढी' द्वितीया खल भदन्त । पृथिवी 'तच्चं पुढवि पणिहाय' तृतीयां पृथिवीं प्रणिधाय प्रतीत्य 'सव्वमहंडिया वाल्लेण पुच्छा' अधः सप्तमी तमस्तमा पृथ्वी की मोटाई एक लाख आठ हजार की है ७ | इस प्रकार आगे आगे की पृथिवी की मोटाई कम कम होती जाती है इसलिये आगे आगे की पृथिवी की अपेक्षा पीछे पीछे की पृथिवी की मोटाई अधिक होती है इसलिये 'सर्व महती बाहल्ये' ऐसा कहा है। और लम्बाई चौडाई आगे आगे की पृथिवी की बढती चली जाती है इसलिये आगे आगे की पृथिवी की अपेक्षा पीछे पीछे की पृथिवी की लम्बाई चौडाई कम होती है इसलिये 'सर्व क्षुल्लिका सर्वान्तेषु' ऐसा कहा है । प्रत्येक पृथिवी की लम्बाई चौडाई आगे आगे पृथिवी में एक एक राजू बढता जाता है ऐसे सातवीं अधः सप्तमी तमस्तमा पृथिवी की लंबाई चौडाई सात राजू की हो जाती ३५० માટાઈ એક લાખ સાળ હજાર ાજનની છે. હું, અને અધઃ સપ્તમી તમસ્તમા પૃથ્વીની મેાટાઈ એક લાખ આઠ હજારÄાજનની છે. ૭, આ પ્રમાણે પછી પછીની પૃથ્વીની સેાટાઇ આછી આછી થતી જાય છે તેથી પછી પછીની પૃથ્વી કરતાં पडेलां पडेलानी पृथ्वीनी मोटाई वधारे होय हे तेथी 'सर्व महती बाहुल्येन' એ પ્રમાણેનુ કથન કરવામાં આવેલ છે. અને લંબાઇ પહેાળાઈ પછી પછીની પૃથ્વીની વધતી જાય છે. તેથી પછી પછીની પૃથ્વી કરતાં પહેલાં પહેલાની पृथ्वीनी सम्मार्थ होणा सोछी से छी थाय छे. तेथा 'सर्वक्षुल्लिका सर्वा એવુ' એ પ્રમાણેનુ કથન કરવામાં આવેલ છે. દરેક પૃથ્વીની લખાઇ પહેાળાઇ પછી પછીની પૃથ્વીમાં એક એક ાજી વધતી જાય છે. એ રીતે સાતમી અધઃ સપ્તમી તમસ્તમા પૃથ્વીની લ ખાઇ પહેાળાઇ સાત રાજુની થઈ જાય છે. એક રાજુનું
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy