SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 214 2 - प्रमेयद्योतिका टीका प्र.३ उं. २ लु.२१ नारकानां नरकभवानुभवननिरूपणम् २९१ औरसबलसमन्वागनः छेको दक्षः षष्ठः कुशलो निपुणः सेधावी निपुण शिल्पोपगतः, एक महदयःपिण्डमुदकमानं गृहीत्वा तं खापयित्वा तापयित्वा कुट्टमित्रां कुंयित्वा उद्भिद्योद्भिद्य चूर्णयित्वा चूर्णयित्वा यावदेका वा द्वयहं वा त्र्यहं चा उत्कर्षेण अर्द्धमासं या संहन्यात्, अथ खल तं शीतं शीतीभूतमयोमयेन संदेशन गृहीत्वा असद्भाव प्रस्थापनया उष्णवेदनीयेषु नरकेषु प्रक्षिपेद, स खलु तम् उन्मपित्त निमिषितान्तरेण पुनरपि मत्युद्धरिष्यामीतिकृत्वा प्रविवरमेव पश्येत् वा प्रविलीनमेव पश्येत् प्रविष्त्रस्तमेव पश्येत् नैव खलु शक्नुयात्, अविखरं वा अत्रिati वा, भविश्वर वा पुनरपि प्रत्युद्धर्तुम् । स यथा वा मत्तमातङ्गः द्विपकः कुञ्जरः षष्टिहायनः प्रथमशरत्कालसमये वा, चरमनिदाघकालसमये वा, उष्णाभिहतः तृषामिद्दतो दावाग्निज्वालाहित: आतुर शुषितः पिपासितो दुर्बळ क्लान्तः, एकां महतीं पुष्करिणीं पश्येत् चतुष्कोणां समवीरा मानुपूय सुजातप्रगम्भीरश्री तळजलाम् संछन्नपत्रविमृणाला, बहूत्पलकुमुदन लिनसुभग सौगन्धिकपुण्डरीकं - महापुण्डरीक शतपत्रसहस्रपत्र केसरफुल्लोपचिताम् पट्पदपरिभुज्यमानकसलाम् अच्छविमलसलिलपूर्णाम् पडिइत्य भ्रमन्मश्स्यकच्छपास अनेक शकुन गणमिथुन कविरचित शब्दोन्नतिक मधुरस्वरनादिवा, व पश्यति तां दृष्ट्वा तामवगाहेत, अवगाद्य स खलु तत्रोष्णमपि प्रविनयेत् तृषामपि प्रचिनयेत् क्षुधामपि विनयेत् ज्वरमपि विनयेत् दाहमपि प्रविनयेत् निद्रायेत वा प्रचलायेव वा स्मृति वा रतिं वा धृति वा मर्ति वा उपभेत शीतः शीतीभूतः संक्रामन् संक्रामन् सातासौख्यवहलापि विहरेत्, एवमेत्र गौतम । असद्भाव प्रस्थापनया उष्णवेदनीयेभ्यो नरकेभ्यौ, नैरयिक उद्वृत्तः सन् यानि इसानि मनुष्यलोके भवन्ति, गौडिकालिछानि वा शौंडिका छानिवा, लिण्डिकालिछानिवा, अय आकरा इति वा, ताम्रांकरी इति वा, पुकारा इति वा, सीसकाकरा इति वा, रूपयाकरा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा काराग्निरिति वा, मुषाग्निरिति वा इष्टकाग्निरिति वा कवेलुकानिरिति वा लोहकाराम्बरीष इति वा यन्त्र पाकचुल्लीरिति जा, गौडिकालि-, छानिरिति वा क्षौण्डिकलिंछग्निरिति वा, लिण्डिकालिंछा ग्निरिति वा नलाग्निरिति बा, तिलाग्निरिति वा, उपाग्निरिति वा तज्ञानि समज्योतिर्भूतानि फुल्लकिंशुकसमानानि उल्कासहस्राणि विशुन्यमानानि ज्वालासहस्राणि प्रमुच्यमानानि अङ्गार सहस्राणि पविक्षरन्ति अन्तरन्त हूयमानानि विष्ठन्यि तानि पश्यन्ति । तानि दृष्ट्वा तानि अवशात तानि अथवा स खलु वत्रोष्णमपि प्रविनयेत् क्षुधामपि प्रचिनयेत् ज्वरमपि विनयेत् दाइघपि विनयेत्, निद्रायेत वा प्रचलायेत वा स्मृति वा रति वा धृतिं वा मति वा उपलभेत शीतः शीतीभूतः संक्रामन् संक्रामन् साता V
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy